"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

अथर्ववैदिक राष्ट्राभिवर्धनम् ओर काल सूक्त

अथर्ववैदिक राष्ट्राभिवर्धनम् ओर काल सूक्त
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

अथर्ववैदिक राष्ट्राभिवर्धनम् ओर काल सूक्त

राष्ट्राभिवर्धनम् (1-29)

ऋषि- वसिष्ठ, मन्त्र- 6

अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे । 

तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥ 1 ॥ 

अभिवृत्य सपत्नान् अभि या नो अगतयः । 

अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥ 2 ॥ 

अभि त्वा देवः सविताभि सोमो अवीवृधत् । 

अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥3॥ 

अभीवर्तो अभिभवः सपत्नक्षयणो मणिः । 

राष्ट्रीय मह्यं बध्यतां सपत्त्रेभ्यः पराभुवे ॥4॥ 

उदमौ सूर्यो अगादुदिदं मामकं वचः । 

यथाहं शत्रुहोऽमान्यसपत्रः सपत्नहा ॥5॥ 

सपत्रक्षयणो वृषाभिरष्ट्रो विषासहिः । 

यथाहमेषां वीराणां विराजानि जनस्य च ॥6॥

 

काल (10-53)

ऋषि- भृगु, मन्त्र - 10

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । 

तमा रोहन्ति कवयो विपश्चित स्तस्य चक्रा भुवनानि विश्वा ॥ 1॥ 

सप्तचक्रान वहति काल एष, सप्तास्य नाभीरमृतं न्वक्षः । 

स इमा विश्वा भुवनान्यञ्जत, कालः स ईयते प्रथमो नु देवः ॥ 2 ॥ 

पूर्ण: कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तः ।

स इमा विश्वा भुवनानि प्रत्यङ्ग, कालं तमाहुः परमे व्योमन् ॥3॥

स एवं सं भुवनान्याभरत, स एव सं भुवनानि पर्यंत

पिता सन्नभवत् पुत्र एषां तस्माद वै नान्यत् परमस्ति तेजः ॥4॥

कालोऽमूं दिवमजनयत काल इमाः पृथिवीरुत। 

कालो ह भूतं भव्यं, चेषितं हवि तिष्ठते ॥5॥

कालो भूतिमसृजत, काले तपति सूर्यः ।

काले ह विश्वा भूतानि, काले चक्षुर्विपश्यति ॥6॥ 

काले मनः काले प्राणः, काले नाम समाहितम् ।

कालेन सर्वा नन्द-, त्यागतेन प्रजा इमाः ॥ 7 ॥

काले तपः काले ज्येष्ठं, काले ब्रह्म समाहितम् । 

कालो ह सर्वस्येश्वरो, यः पितासीत् प्रजापतेः ॥ 8 ॥ 

तेनेषितं तेन जातं, तदु तस्मिन् प्रतिष्ठितम्। 

कालो ह ब्रह्म भूत्वा, बिभर्ति परमेष्ठिनम् ॥९॥

कालः प्रजा असृजत, कालो अग्रे प्रजापतिम् ।

स्वयम्भूः कश्यपः कालात्, तपःकालादजायत ॥ 10 ॥

निम्नलिखित सूक्तों का अध्ययन :- 

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः - 

शुक्लयजुर्वेदः -  
अथर्ववेदः -  

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.