अथर्ववैदिक राष्ट्राभिवर्धनम् ओर काल सूक्त

अथर्ववैदिक राष्ट्राभिवर्धनम् ओर काल सूक्त

राष्ट्राभिवर्धनम् (1-29)

ऋषि- वसिष्ठ, मन्त्र- 6

अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे । 

तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥ 1 ॥ 

अभिवृत्य सपत्नान् अभि या नो अगतयः । 

अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥ 2 ॥ 

अभि त्वा देवः सविताभि सोमो अवीवृधत् । 

अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥3॥ 

अभीवर्तो अभिभवः सपत्नक्षयणो मणिः । 

राष्ट्रीय मह्यं बध्यतां सपत्त्रेभ्यः पराभुवे ॥4॥ 

उदमौ सूर्यो अगादुदिदं मामकं वचः । 

यथाहं शत्रुहोऽमान्यसपत्रः सपत्नहा ॥5॥ 

सपत्रक्षयणो वृषाभिरष्ट्रो विषासहिः । 

यथाहमेषां वीराणां विराजानि जनस्य च ॥6॥

 

काल (10-53)

ऋषि- भृगु, मन्त्र - 10

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । 

तमा रोहन्ति कवयो विपश्चित स्तस्य चक्रा भुवनानि विश्वा ॥ 1॥ 

सप्तचक्रान वहति काल एष, सप्तास्य नाभीरमृतं न्वक्षः । 

स इमा विश्वा भुवनान्यञ्जत, कालः स ईयते प्रथमो नु देवः ॥ 2 ॥ 

पूर्ण: कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तः ।

स इमा विश्वा भुवनानि प्रत्यङ्ग, कालं तमाहुः परमे व्योमन् ॥3॥

स एवं सं भुवनान्याभरत, स एव सं भुवनानि पर्यंत

पिता सन्नभवत् पुत्र एषां तस्माद वै नान्यत् परमस्ति तेजः ॥4॥

कालोऽमूं दिवमजनयत काल इमाः पृथिवीरुत। 

कालो ह भूतं भव्यं, चेषितं हवि तिष्ठते ॥5॥

कालो भूतिमसृजत, काले तपति सूर्यः ।

काले ह विश्वा भूतानि, काले चक्षुर्विपश्यति ॥6॥ 

काले मनः काले प्राणः, काले नाम समाहितम् ।

कालेन सर्वा नन्द-, त्यागतेन प्रजा इमाः ॥ 7 ॥

काले तपः काले ज्येष्ठं, काले ब्रह्म समाहितम् । 

कालो ह सर्वस्येश्वरो, यः पितासीत् प्रजापतेः ॥ 8 ॥ 

तेनेषितं तेन जातं, तदु तस्मिन् प्रतिष्ठितम्। 

कालो ह ब्रह्म भूत्वा, बिभर्ति परमेष्ठिनम् ॥९॥

कालः प्रजा असृजत, कालो अग्रे प्रजापतिम् ।

स्वयम्भूः कश्यपः कालात्, तपःकालादजायत ॥ 10 ॥

निम्नलिखित सूक्तों का अध्ययन :- 

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः - 

शुक्लयजुर्वेदः -  
अथर्ववेदः -