"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

अथर्ववैदिक पृथिवी सूक्त

अथर्ववैदिक पृथिवी सूक्त
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

अथर्ववैदिक पृथिवी सूक्त  

पृथ्वी सूक्त ( 12 - 1 )

ऋषि- अथर्वा, मंत्र- 63 

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । 

सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥1॥ 

असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । 

नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥2॥ 

यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः । 

यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमि पूर्वपेये दधातु ॥3॥ 

यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्त्रं कृष्टयः संबभूवुः । 

या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥4॥ 

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् । 

गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥5॥ 

विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । 

वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥6॥

 यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् । 

सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥7॥ 

यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः । 

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः । 

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥8॥ 

यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति । 

सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥9॥ 

यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे । 

इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः । 

सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥10॥

गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु । 

बभ्रु कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।

अजीतो ऽहतो अक्षतोऽध्यष्ठा पृथिवीमहम् ॥11॥

यते॒ मध्य पृथिवि यच्च नभ्य यास्त ऊर्जस्तन्वः संबभूवुः ।

तामु नो धद्यभि नः पवस्व माता भूमि पुत्रो अहं पृथिव्याः पर्जन्य पिता स उ नः पिपर्तु ॥12॥

यस्या वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माण ।

यस्या मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात् । 

मा नो भूमिर्वर्धयद्वर्धमाना ॥13॥

यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान्

मनसा यो वधेन । तं नो भूमे रन्धय पूर्वकृत्वरि ॥14॥ 

त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः । 

तवेमे पृथिवि पञ्च मानवा येभ्यो,

ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥15॥

ता नः प्रजाः सं दुह्रतां ममग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥16॥

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । 

शिवां स्योनामनु चरेम विश्वहा ॥17॥

महत्मधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे।

महास्त्वेन्द्रो रक्षत्यप्रमादम् ।

मा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥18॥

अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु । 

अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥19॥

अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम ।

अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥20॥

अग्निवासाः पृथिव्यसितजृम्त्विषीमन्तं संशितं मा कृणोतु ॥21॥

भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।

भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।

मा नो भूमिः प्राणमायुर्दधातु जग्दष्टि मा पृथिवी कृणोतु ॥22॥

यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।

यं गन्धर्वा अप्सरसश्च भेजिरे तेन

मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥23॥

यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे । 

अमर्त्याः पृथिवि गन्धमग्रे तेन मा

सुरभिं कृणु मा नो द्विक्षत कश्चन ॥24॥

यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।

यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।

कन्यायां वर्चो यद्भूमे तेनास्माँ अपि

सं सृज मा नो द्विक्षत कश्चन ॥25॥

शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता। 

तस्यै हिरण्यवक्षसे पृथिव्या अकर नमः ॥26॥

यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।

पृथिवीं विश्वधायमं धृतामछावदामसि ॥27॥ 

उदीगणा उतामीनास्तिष्ठन्तः प्रक्रामन्तः ।

पद्भ्या दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम ॥28॥

विमृग्वरी पृथिवीमा वदामि क्षमा भूमिं ब्रह्मणा वावृधानाम |

 ऊर्ज पुष्ट बिभ्रतीमन्त्रभाग घृत त्वाभि नि षीदम भूम ॥29॥

शुद्धा न आपस्तन्वे क्षरन्तु यो नः मेदुरप्रिय तं नि दध्मः ।

पवित्रेण पृथिवि मोत्पुनामि ॥30॥

यास्ते प्राची प्रदिशों या उदीचीर्यास्ते भूमे अधगद्याश्च पश्चात् ।

स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाण ॥31॥ 

मा नः पश्चान् मा पुरस्तान नुदिष्ठा मोत्तगदधगदुत ।

स्वस्ति भूमे नो भव मा विदन परिपन्थिनो वरीयो यावया वधम ॥32॥ 

यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।

तावन में चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥33॥ 

यच्छयानः पर्यावर्ते दक्षिण संख्यमभि

भूमे पार्श्वमुत्तानास्त्वा प्रतीची यत्पृष्टीभिरधिशेमहे ।

॥34॥ यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।

मा हिंमीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि

मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥35॥ 

ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वमन्तः । 

ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥36॥ 

याप सर्प विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।

परा दम्यून ददती देवपीयून् इन्द्रं वृणाना

पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥37 ॥

यस्यां सदोहविर्धाने यूपो यस्यां निमीयते । ब्रह्माणो यम्यामर्चन्त्यृग्भिः

साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥38॥

यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः । 

सप्त सत्रेण वेधसो यज्ञेन तपसा मह ॥ 39 ॥ 

भगो अनुप्रयुङ्कामिन्द्र एतु पुरोगवः ॥40॥ 

यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।

मा नो भूमिरा दिशतु यद्धनं कामयामहे ।

युध्यन्ते यस्यामाक्रन्दो यम्यां वदति दुन्दुभिः ।

सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥41॥

यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः । 

यस्याः पुरो देवकृताः क्षेत्रे यम्या विकुर्वते । 

जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । 

सहस्रं धारा द्रविणम्य मे दुहां ध्रुवेव धेनुग्नपम्फुरन्ती ॥45॥

 यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।

भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥42 ॥

प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥ 43 ॥

निधिं बिभ्रती बहुधा गुहा वसु मणि हिरण्यं पृथिवी ददातु मे ।

वमूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥44॥

क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन्

नः सर्पन मोप सृपद्यच्छिवं तेन नो मृड ॥ 46 ॥

ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।

यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिव तेन

नो मृड ॥ 47 ॥

मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।

वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥48॥

ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति । 

उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥49॥ 

ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।

पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥50॥

यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।

यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।

वातस्य प्रवामुपवामनु वात्यर्चिः ॥51॥

यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।

वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु

भद्रया प्रिये धामनिधामनि ॥52 ॥

द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।

अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥53॥

अहमस्मि सहमान उत्तरो नाम भूम्याम् ।

अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥54॥

अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।

आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥55 ॥

ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।

ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥56||

अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत। 

मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥57 ॥

यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।

त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥58 ॥

शन्तिवा सुरभिः स्योना कीलालोनी पयस्वती ।

भूमिरधि ब्रवीतु मे पृथिवी पयमा सह ॥ 59 ||

यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।

भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥60 ॥

त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना । 

यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥61 ॥

 उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं मन्तु पृथिवि प्रसूताः । 

दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥62 ॥ 

भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।

संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥63 ॥

निम्नलिखित सूक्तों का अध्ययन :- 

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः - 

शुक्लयजुर्वेदः -  
अथर्ववेदः -  

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.