अथर्ववैदिक पृथिवी सूक्त
अथर्ववैदिक पृथिवी सूक्त
पृथ्वी सूक्त ( 12 - 1 )
ऋषि- अथर्वा, मंत्र- 63
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥1॥
असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।
नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥2॥
यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।
यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमि पूर्वपेये दधातु ॥3॥
यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्त्रं कृष्टयः संबभूवुः ।
या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥4॥
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥5॥
विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥6॥
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥7॥
यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः ।
यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।
सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥8॥
यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥9॥
यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।
सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥10॥
गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।
बभ्रु कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
अजीतो ऽहतो अक्षतोऽध्यष्ठा पृथिवीमहम् ॥11॥
यते॒ मध्य पृथिवि यच्च नभ्य यास्त ऊर्जस्तन्वः संबभूवुः ।
तामु नो धद्यभि नः पवस्व माता भूमि पुत्रो अहं पृथिव्याः पर्जन्य पिता स उ नः पिपर्तु ॥12॥
यस्या वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माण ।
यस्या मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात् ।
मा नो भूमिर्वर्धयद्वर्धमाना ॥13॥
यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान्
मनसा यो वधेन । तं नो भूमे रन्धय पूर्वकृत्वरि ॥14॥
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।
तवेमे पृथिवि पञ्च मानवा येभ्यो,
ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥15॥
ता नः प्रजाः सं दुह्रतां ममग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥16॥
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
शिवां स्योनामनु चरेम विश्वहा ॥17॥
महत्मधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे।
महास्त्वेन्द्रो रक्षत्यप्रमादम् ।
मा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥18॥
अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥19॥
अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम ।
अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥20॥
अग्निवासाः पृथिव्यसितजृम्त्विषीमन्तं संशितं मा कृणोतु ॥21॥
भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।
भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
मा नो भूमिः प्राणमायुर्दधातु जग्दष्टि मा पृथिवी कृणोतु ॥22॥
यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।
यं गन्धर्वा अप्सरसश्च भेजिरे तेन
मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥23॥
यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।
अमर्त्याः पृथिवि गन्धमग्रे तेन मा
सुरभिं कृणु मा नो द्विक्षत कश्चन ॥24॥
यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।
यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।
कन्यायां वर्चो यद्भूमे तेनास्माँ अपि
सं सृज मा नो द्विक्षत कश्चन ॥25॥
शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता।
तस्यै हिरण्यवक्षसे पृथिव्या अकर नमः ॥26॥
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।
पृथिवीं विश्वधायमं धृतामछावदामसि ॥27॥
उदीगणा उतामीनास्तिष्ठन्तः प्रक्रामन्तः ।
पद्भ्या दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम ॥28॥
विमृग्वरी पृथिवीमा वदामि क्षमा भूमिं ब्रह्मणा वावृधानाम |
ऊर्ज पुष्ट बिभ्रतीमन्त्रभाग घृत त्वाभि नि षीदम भूम ॥29॥
शुद्धा न आपस्तन्वे क्षरन्तु यो नः मेदुरप्रिय तं नि दध्मः ।
पवित्रेण पृथिवि मोत्पुनामि ॥30॥
यास्ते प्राची प्रदिशों या उदीचीर्यास्ते भूमे अधगद्याश्च पश्चात् ।
स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाण ॥31॥
मा नः पश्चान् मा पुरस्तान नुदिष्ठा मोत्तगदधगदुत ।
स्वस्ति भूमे नो भव मा विदन परिपन्थिनो वरीयो यावया वधम ॥32॥
यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।
तावन में चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥33॥
यच्छयानः पर्यावर्ते दक्षिण संख्यमभि
भूमे पार्श्वमुत्तानास्त्वा प्रतीची यत्पृष्टीभिरधिशेमहे ।
॥34॥ यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।
मा हिंमीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि
मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥35॥
ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वमन्तः ।
ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥36॥
याप सर्प विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।
परा दम्यून ददती देवपीयून् इन्द्रं वृणाना
पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥37 ॥
यस्यां सदोहविर्धाने यूपो यस्यां निमीयते । ब्रह्माणो यम्यामर्चन्त्यृग्भिः
साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥38॥
यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
सप्त सत्रेण वेधसो यज्ञेन तपसा मह ॥ 39 ॥
भगो अनुप्रयुङ्कामिन्द्र एतु पुरोगवः ॥40॥
यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।
मा नो भूमिरा दिशतु यद्धनं कामयामहे ।
युध्यन्ते यस्यामाक्रन्दो यम्यां वदति दुन्दुभिः ।
सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥41॥
यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।
यस्याः पुरो देवकृताः क्षेत्रे यम्या विकुर्वते ।
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
सहस्रं धारा द्रविणम्य मे दुहां ध्रुवेव धेनुग्नपम्फुरन्ती ॥45॥
यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।
भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥42 ॥
प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥ 43 ॥
निधिं बिभ्रती बहुधा गुहा वसु मणि हिरण्यं पृथिवी ददातु मे ।
वमूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥44॥
क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन्
नः सर्पन मोप सृपद्यच्छिवं तेन नो मृड ॥ 46 ॥
ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।
यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिव तेन
नो मृड ॥ 47 ॥
मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।
वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥48॥
ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।
उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥49॥
ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।
पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥50॥
यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।
यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।
वातस्य प्रवामुपवामनु वात्यर्चिः ॥51॥
यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।
वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु
भद्रया प्रिये धामनिधामनि ॥52 ॥
द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥53॥
अहमस्मि सहमान उत्तरो नाम भूम्याम् ।
अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥54॥
अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।
आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥55 ॥
ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।
ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥56||
अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत।
मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥57 ॥
यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।
त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥58 ॥
शन्तिवा सुरभिः स्योना कीलालोनी पयस्वती ।
भूमिरधि ब्रवीतु मे पृथिवी पयमा सह ॥ 59 ||
यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।
भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥60 ॥
त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।
यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥61 ॥
उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं मन्तु पृथिवि प्रसूताः ।
दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥62 ॥
भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥63 ॥
निम्नलिखित सूक्तों का अध्ययन :-
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
ऋग्वेदः -- ऋग्वैदिक अग्नि सूक्त (1.1),
- ऋग्वैदिक वरुण सूक्त (1.25),
- ऋग्वैदिक सूर्य सूक्त (1.125).
- ऋग्वैदिक इन्द्र सूक्त (2.12),
- ऋग्वैदिक उपस् सूक्त (3.61),
- ऋग्वैदिक पर्जन्य सूक्त (5.83),
- ऋग्वैदिक अक्ष सूक्त (10.34)
- ऋग्वैदिक ज्ञान सूक्त (10.71),
- ऋग्वैदिक पुरुष सूक्त ( 10.90),
- ऋग्वैदिक हिरण्यगर्भ सूक्त (10.121),
- ऋग्वैदिक वाक् सूक्त (10.125),
- ऋग्वैदिक नासदीय सूक्त (10.129)
अथर्ववेदः -