🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

औचित्य सम्प्रदायः

औचित्यसम्प्रदायः

औचित्यसम्प्रदायः 

अयं सर्वसम्प्रदायादृतः कस्यापि मतस्याविरोधी च सम्प्रदायः क्षेमेन्द्रेण प्रवत्तितः । 

औचित्य सम्प्रदायः

काव्यस्य सर्वेष्वपि अङ्गेष्वौचित्यं नितान्तमपेक्षितम् । 

' अदेशजो हि वेषस्तु न शोभा जनयिष्वति ' 

इति नाट्यशास्त्रेऽस्य सम्प्रदायस्य बीज दृश्यते । समुद्रबन्धोयविवेचनाननुबद्धोऽप्ययं सम्प्रदायः सर्वेरादृतः । 

' अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । 
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥ ' ( इति ध्वन्यालोकः ) 

साहित्यशास्त्र के सम्प्रदाय

१. रससम्प्रदायः

२. अलङ्कारसम्प्रदायः

३. रीतिसम्प्रदायः

४. वक्रोक्तिसम्प्रदायः

५. ध्वनिसम्प्रदायः 

६ औचित्यसम्प्रदायः


मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )