🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

ध्वनि सम्प्रदायः

ध्वनिसम्प्रदायः

ध्वनिसम्प्रदायः 

रसो न वाच्य इति साधयितुं प्रवर्त्तमान आचार्य आनन्दवर्धनो ध्वने रावश्यकतामनुभूय ध्वनिसम्प्रदाय प्रवत्तितवान् ।

ध्वनिसम्प्रदायः

 आनन्दवर्धनात्पूर्व ध्वनेर भाववादः , लक्षणास्वरूपतावादः , अनिर्वाच्यतावादश्च प्रथते स्म । ध्वनिवादः सर्वाधिकव्यवस्थितरूपेण प्रचरितः ।  


साहित्यशास्त्र के सम्प्रदाय

१. रससम्प्रदायः

२. अलङ्कारसम्प्रदायः

३. रीतिसम्प्रदायः

४. वक्रोक्तिसम्प्रदायः

५. ध्वनिसम्प्रदायः 

६ औचित्यसम्प्रदायः


मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )