मैत्रायणी उपनिषद्
6/29/2023 05:00:33 pm
मैत्रायणी उपनिषद्
मैत्रायणी उपनिषद्
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
मन एवं मनुष्याणां कारणं बन्धमोक्षयो। (मन ही बन्धन और मुक्ति का कारण)
- बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ।
- तथा वृविक्षयात् चित्तं स्वयोनावुपशाम्यति । (चित्तनिरोध में से शान्ति)
- इयं ब्रह्मविद्या सर्वोपनिषद् | (उपनिषद् ब्रह्मविद्या है)
- अयमात्मा मितामितैः कर्मफलैः सदमद योनिमापद्यते । (कर्मफल)
- प्राणोऽपानः समान उदानो व्यानः । (पाँच प्राण)
- य उद्गीथः स प्रणवः । यः प्राणवः स उदगीथः । (प्रणव उद्गीथ और सोम समानार्थक)