ईशादि १०८ उपनिषदों के नाम की सूची

| ईशादि १०८ उपनिषदों की सूची |

हमारा संस्कृत साहित्य बहोत ही विशाल है , यहा प्रमुख वेद है उन वेदों के ही अंश रूप वेदांत स्वरूप उपनिषद होते है , प्राचीन काल मे उपनिषद बहोत थे किंतु समय चलते अब उनकी संख्या कम हो गयी , यहा पर उन उपनिषदों मैं से 108 उपनिषदों की सूची दी जा रही है ।

ईशादि १०८ उपनिषदों की सूची

प्रमुख 108 उपनिषद
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
  • १.ईशोपनिषद = शुक्ल यजुर्वेद, मुख्य उपनिषद्
  • २.केनोपनिषद  = साम वेद, मुख्य उपनिषद्
  • ३.कठोपनिषद = कृष्ण यजुर्वेद, मुख्य उपनिषद्
  • ४.प्रश्नोपनिषद  = अथर्व वेद, मुख्य उपनिषद्
  • ५.मुण्डकोपनिषद  = अथर्व वेद, मुख्य उपनिषद्
  • ६.माण्डूक्योपनिषद  = अथर्व वेद, मुख्य उपनिषद्
  • ७.तैतरीय उपनिषद = कृष्ण यजुर्वेद, मुख्य उपनिषद्
  • ८.ऐतरेय उपनिषद = ऋग् वेद, मुख्य उपनिषद्
  • ९.छान्दोग्य उपनिषद = साम वेद, मुख्य उपनिषद्
  • १०.बृहदारण्यक उपनिषद = शुक्ल यजुर्वेद, मुख्य उपनिषद्  
  • ११.ब्रह्म उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
  • १२.कैवल्य उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
  • १३.जाबाल उपनिषद् (यजुर्वेद) = शुक्ल यजुर्वेद, संन्यास उपनिषद्
  • १४.श्वेरश्वेतर उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • १५.हंस उपनिषद् = शुक्ल यजुर्वेद, योग उपनिषद्
  • १६.आरुणेय उपनिषद् = साम वेद, संन्यास उपनिषद्
  • १७.गर्भ उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • १८.नारायण उपनिषद् = कृष्ण यजुर्वेद, वैष्णव उपनिषद्
  • १९.परमहंस उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
  • २०.अमृत-बिन्दु उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • २१.अमृत-नाद उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • २२.अथर्व-शिर उपनिषद् = अथर्व वेद, शैव उपनिषद्
  • २३.अथर्व-शिख उपनिषद् =अथर्व वेद, शैव उपनिषद्
  • २४.मैत्रायणि उपनिषद् = साम वेद, सामान्य उपनिषद्
  • २५.कौषीतकि उपनिषद् = ऋग् वेद, सामान्य उपनिषद्
  • २६.बृहज्जाबाल उपनिषद् = अथर्व वेद, शैव उपनिषद्
  • २७.नृसिंहतापनी उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • २८.कालाग्निरुद्र उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
  • २९.मैत्रेयि उपनिषद् = साम वेद, संन्यास उपनिषद्
  • ३०.सुबाल उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
  • ३१.क्षुरिक उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • ३२.मान्त्रिक उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
  • ३३.सर्व-सार उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • ३४.निरालम्ब उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
  • ३५.शुक-रहस्य उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • ३६.वज्रसूचि उपनिषद् = साम वेद, सामान्य उपनिषद्
  • ३७.तेजो-बिन्दु उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
  • ३८.नाद-बिन्दु उपनिषद् = ऋग् वेद, योग उपनिषद्
  • ३९.ध्यानबिन्दु उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • ४०.ब्रह्मविद्या उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • ४१.योगतत्त्व उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • ४२.आत्मबोध उपनिषद् = ऋग् वेद, सामान्य उपनिषद्
  • ४३.परिव्रात् उपनिषद् (नारदपरिव्राजक) = अथर्व वेद, संन्यास उपनिषद्
  • ४४.त्रिषिखि उपनिषद् = शुक्ल यजुर्वेद, योग उपनिषद्
  • ४५.सीता उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
  • ४६.योगचूडामणि उपनिषद् = साम वेद, योग उपनिषद्
  • ४७.निर्वाण उपनिषद् = ऋग् वेद, संन्यास उपनिषद्
  • ४८.मण्डलब्राह्मण उपनिषद् = शुक्ल यजुर्वेद, योग उपनिषद्
  • ४९.दक्षिणामूर्ति उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
  • ५०.शरभ उपनिषद् = अथर्व वेद, शैव उपनिषद्
  • ५१.स्कन्द उपनिषद् (त्रिपाड्विभूटि) = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • ५२.महानारायण उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • ५३.अद्वयतारक उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
  • ५४.रामरहस्य उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • ५५.रामतापणि उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • ५६.वासुदेव उपनिषद् = साम वेद, वैष्णव उपनिषद्
  • ५७.मुद्गल उपनिषद् = ऋग् वेद, सामान्य उपनिषद्
  • ५८.शाण्डिल्य उपनिषद् = अथर्व वेद, योग उपनिषद्
  • ५९.पैंगल उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
  • ६०.भिक्षुक उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
  • ६१.महत् उपनिषद् = साम वेद, सामान्य उपनिषद्
  • ६२.शारीरक उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • ६३.योगशिखा उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • ६४.तुरीयातीत उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
  • ६५.संन्यास उपनिषद् = साम वेद, संन्यास उपनिषद्
  • ६६.परमहंस-परिव्राजक उपनिषद् = अथर्व वेद, संन्यास उपनिषद्
  • ६७.अक्षमालिक उपनिषद् = ऋग् वेद, शैव उपनिषद्
  • ६८.अव्यक्त उपनिषद् = साम वेद, वैष्णव उपनिषद्
  • ६९.एकाक्षर उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • ७०.अन्नपूर्ण उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
  • ७१.सूर्य उपनिषद् = अथर्व वेद, सामान्य उपनिषद्
  • ७२.अक्षि उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • ७३.अध्यात्मा उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
  • ७४.कुण्डिक उपनिषद् = साम वेद, संन्यास उपनिषद्
  • ७५.सावित्रि उपनिषद् = साम वेद, सामान्य उपनिषद्
  • ७६.आत्मा उपनिषद् = अथर्व वेद, सामान्य उपनिषद्
  • ७७.पाशुपत उपनिषद् = अथर्व वेद, योग उपनिषद्
  • ७८.परब्रह्म उपनिषद् = अथर्व वेद, संन्यास उपनिषद्
  • ७९.अवधूत उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
  • ८०.त्रिपुरातपनि उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
  • ८१.देवि उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
  • ८२.त्रिपुर उपनिषद् = ऋग् वेद, शाक्त उपनिषद्
  • ८३.कठरुद्र उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
  • ८४.भावन उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
  • ८५.रुद्र-हृदय उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
  • ८६.योग-कुण्डलिनि उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
  • ८७.भस्म उपनिषद् = अथर्व वेद, शैव उपनिषद्
  • ८८.रुद्राक्ष उपनिषद् = साम वेद, शैव उपनिषद्
  • ८९.गणपति उपनिषद् = अथर्व वेद, शैव उपनिषद्
  • ९०.दर्शन उपनिषद् = साम वेद, योग उपनिषद्
  • ९१.तारसार उपनिषद् = शुक्ल यजुर्वेद, वैष्णव उपनिषद्
  • ९२.महावाक्य उपनिषद् = अथर्व वेद, योग उपनिषद्
  • ९३.पञ्च-ब्रह्म उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
  • ९४.प्राणाग्नि-होत्र उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
  • ९५.गोपाल-तपणि उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • ९६.कृष्ण उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • ९७.याज्ञवल्क्य उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
  • ९८.वराह उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
  • ९९.शात्यायनि उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
  • १००.हयग्रीव उपनिषद् (१००) = अथर्व वेद, वैष्णव उपनिषद्
  • १०१.दत्तात्रेय उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • १०२.गारुड उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
  • १०३.कलि-सन्तारण उपनिषद् = कृष्ण यजुर्वेद, वैष्णव उपनिषद्
  • १०४.जाबाल उपनिषद् (सामवेद) = साम वेद, शैव उपनिषद्
  • १०५.सौभाग्य उपनिषद् = ऋग् वेद, शाक्त उपनिषद्
  • १०६.सरस्वती-रहस्य उपनिषद् = कृष्ण यजुर्वेद, शाक्त उपनिषद्
  • १०७.बह्वृच उपनिषद् = ऋग् वेद, शाक्त उपनिषद्
  • १०८.मुक्तिक उपनिषद् (१०८) = शुक्ल यजुर्वेद, सामान्य उपनिषद्

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

उपनिषद् साहित्य :-

11 श्वेरश्वेतर