प्रश्न उपनिषद्

 प्रश्न उपनिषद्

प्रश्न उपनिषद्

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

छः प्रश्नों का वर्णन

ब्रह्मविद्या प्राप्त करने के लिए छः ऋषि महर्षि पिप्पलाद के पास आते हैं, तथा अध्यात्म-विषयक 6 प्रश्न पूछते हैं।

प्राणः प्रजानाम् उदयत्येष सूर्यः । 

प्राणे सर्वं प्रतिष्ठितम् । 

स मिथुनम् उत्पादयते, रयिं च प्राणं च । 

तपसा ब्रह्मचर्येण श्रद्धया विद्यया-आत्मानम् आन्विष्यात् ।



UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

उपनिषद् साहित्य :-

11 श्वेरश्वेतर