छान्दोग्य उपनिषद्

 छान्दोग्य उपनिषद्

छान्दोग्य उपनिषद्

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

  • सर्वं खल्विदं ब्रह्म ।
  • तत्त्वमसिमहावाक्यम्।
  • ऐतदात्म्यमिदं सर्वम्, म आत्मा तत्त्वमसि श्वेतकेतो।
  • ओमिति एतदक्षरम् उद्गीथम् उपासीत। (उद्गीथ उत्कृष्ट गीत) |
  • यो वे भूमा तत् सुख नाल्पे मुखमस्ति ।
  • अम्मिन ब्रह्मपुरे दहर पुण्डरीक वेश्म्।
  • ओम प्रति एतद अमृतम अभयम देवा अमृता अभया अभूवन।
  • त्रयो धर्मस्कन्धाः। यज्ञोऽध्ययनं दानम् इति । (धर्म के तीन स्कन्ध)
  • प्राणा वाव वसव, रुद्रा आदित्या । (प्राण का महत्व )
  • तपो दानम् आर्जवम अहिमा सत्यवचनम इति ता अस्य दक्षिणा ।
  • भूताना त्रीण्येव बीजानि, अण्डजं जीवजम उद्भिज्जम इति ।
  • वाचारम्भरण विकारो नामधेयम। मृत्तिकेत्येव सत्यम (एक तत्व के अनेन रूप)
  • अथात शैव उद्गीथः ।

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

उपनिषद् साहित्य :-

11 श्वेरश्वेतर