छान्दोग्य उपनिषद्
6/29/2023 04:58:13 pm
छान्दोग्य उपनिषद्
छान्दोग्य उपनिषद्
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
- सर्वं खल्विदं ब्रह्म ।
- तत्त्वमसिमहावाक्यम्।
- ऐतदात्म्यमिदं सर्वम्, म आत्मा तत्त्वमसि श्वेतकेतो।
- ओमिति एतदक्षरम् उद्गीथम् उपासीत। (उद्गीथ उत्कृष्ट गीत) |
- यो वे भूमा तत् सुख नाल्पे मुखमस्ति ।
- अम्मिन ब्रह्मपुरे दहर पुण्डरीक वेश्म्।
- ओम प्रति एतद अमृतम अभयम देवा अमृता अभया अभूवन।
- त्रयो धर्मस्कन्धाः। यज्ञोऽध्ययनं दानम् इति । (धर्म के तीन स्कन्ध)
- प्राणा वाव वसव, रुद्रा आदित्या । (प्राण का महत्व )
- तपो दानम् आर्जवम अहिमा सत्यवचनम इति ता अस्य दक्षिणा ।
- भूताना त्रीण्येव बीजानि, अण्डजं जीवजम उद्भिज्जम इति ।
- वाचारम्भरण विकारो नामधेयम। मृत्तिकेत्येव सत्यम (एक तत्व के अनेन रूप)
- अथात शैव उद्गीथः ।