मुण्डक उपनिषद्

 मुण्डक उपनिषद्

मुण्डक उपनिषद्

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

मुण्डक/अध्याय = 3, खण्ड = 6,

यह अथर्ववेदीय उपनिषद् है । यह मुण्डित अर्थात् संन्यासियों के लिए विरचित है । इसमें 3 मुण्डक (अध्याय) हैं और प्रत्येक दो खंडों में विभक्त हैं। इस उपनिषद् मे ब्रह्मा ने अपने ज्येष्ठपुत्र अथर्वा को ब्रह्मविद्या का उपदेश दिया है। 'वेदान्त शब्द का सर्वप्रथम प्रयोग 'वेदान्त-विज्ञान-सुनिश्चितार्थाः' (3.2.6) इसी उपनिषद् में हैं।

  • सत्यमेव जयते, नानृतम्। ,
  • द्वा सुपर्णा सयुजासखाया
  • नामरूपविहाय,
  • भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व संशया: ।
  • यथोर्णनाभिः सृजते गृह्णते च। (सृष्टि उत्पत्ति)
  • प्लवा ह्येते अदृढ़ा यज्ञरूपाः। (ब्रह्मविद्या की अपेक्षा कर्मकाण्ड हीन)
  • प्रणवो धनुः शरो ह्यात्मा, ब्रह्मतल्लक्षमुच्यते । (जीवन का लक्ष्य ब्रह्म)
  • तमेव भान्तमनुभाति सर्वम् तस्य भासा सर्वमिदं विभाति । (ब्रह्म से सूर्यादि में प्रकाश)
  • सत्येन लभ्यस्तपसा ह्येष आत्मा - ब्रह्मचर्येण (सत्य तप से ब्रह्म प्राप्ति)
  • यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति । (ब्रह्म समुद्रवत्) 
  • ब्रह्मविद् ब्रह्मैव भवति।


UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

उपनिषद् साहित्य :-

11 श्वेरश्वेतर