🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

रीति सम्प्रदायः

रीतिसम्प्रदायः

रीतिसम्प्रदायः 

    अस्य सम्प्रदायस्य प्रवर्तको वामनः , तन्मते रीतिरात्मा काव्यस्यपद सङ्घटना रीतिः , सेयं पदसङ्घटना गुणेष्वायत्तेति रीतिसम्प्रदायो गुणसम्प्रदायात्मना परिणमते । रीतिभेदानां व्यवस्थितं वर्णनं दण्डिनाऽपि कृतम् । गुणालङ्कारयोर सङ्कीर्ण रूपं प्रकाश्य गुणानां शब्दार्थगतत्वेन विशतिप्रकारता वामनेनेव प्रतिपादिता । 
रीति सम्प्रदायः

    वामनेन काव्यशोभायाः कर्तारो धर्मा गुणास्तदतियायहेतवस्त्व लङ्काराः स्वीकृताः । भामहादयो यत्र रसमलङ्कार मन्यमानं तं काव्यस्य बहिरङ्ग समर्थितवन्तो वामनस्तत्र रसं कान्तिगुणस्वरूपमाख्याय तस्यावश्यकतां स्वीकृतवान् ।  

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )