🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

रुय्यक का अलङ्कारसर्वस्वम्

रुय्यक का अलङ्कारसर्वस्वम्

 रुय्यक का अलङ्कारसर्वस्वम्

     रुय्यकस्य अलङ्कारसर्वस्वम् अयमपि काश्मीराभिजन आसीत् । अयं काश्मीरशासकस्य जयसिंहस्य मन्त्रिणो मलकस्य गुरुरासीत् । जर्यासहप्य समयो राजतरङ्गिण्याम् ११२८ ११४२ ई ० उक्तोऽतोऽस्य समयो द्वादशशतकस्यादिभाग इति निश्चीयते । 

रुय्यक का अलङ्कारसर्वस्वम्

    अनेना लङ्कारमात्रविवेचकोऽलङ्कारसर्वस्वनामा एक एव ग्रन्थः प्रणीतो यः पाण्डित्य पूर्णविवेचनायां काव्यप्रकाशमप्यतिशेते । जयरथसमुद्रबन्धनामकपण्डिताभ्यां कृते टीके अस्य ग्रन्थस्य प्राप्ते भवतः ।

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )