🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

नकारान्त नपुंसकलिंग अहन् शब्द

नकारान्त नपुंसकलिंग अहन् शब्द

नकारान्त नपुंसकलिंग अहन् शब्द 


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमाअहःअह्नी/अहनीअहानि
द्वितीयाअहःअह्नी/अहनीअहानि
तृतीयाअह्नाअहोभ्याम्अहोभिः
चतुर्थीअह्नेअहोभ्याम्अहोभ्यः
पञ्चमीअह्नःअहोभ्याम्अहोभ्यः
षष्ठीअह्नःअह्नोःअह्नाम्
सप्तमीअह्निअह्नोःअहस्सु
सम्बोधनहे अहःहे अह्नी/अहनीहे अहानि
 नकारान्त नपुंसकलिंग अहन् शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )