"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

रुद्रट का काव्यालङ्कारः

रुद्रट का काव्यालङ्कारः
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

रुद्रट का काव्यालङ्कारः 

रुद्रटः काश्मीरवासी सामवेदी शतानन्दापरनामा वामुकनामस्य विदुषः , पुत्रश्चासीत् । अनेन प्रणीतस्य काव्यालङ्कारस्य उद्धरणानि राजशेखरेण भोज राजेन प्रतिहारेन्दुराजेन च स्वीयग्रन्थेषु दत्तानि , अतोऽयं नवमशतकोत्तरभागे अवर्ततेति कल्पना कतुं शक्यते । जेकोबीमहाशयो रुद्रटं शहकरवर्म नाम्नोऽवन्तिवर्मपुत्रस्य समसामयिकं मन्यते । अतोऽपि पूर्वोक्त एव समयः सिद्धयति । 
रुद्रट का काव्यालङ्कारः

रुद्रटकृतयस्तित्रः -

१ . काव्यालङ्कारः , 
२. शृङ्गारतिलकम् , 
३ . त्रिपुरवधकाव्यञ्च । 

        तत्र रुद्रटस्य काव्यालङ्कारो विषयविवेचनदृष्टयाऽतीवव्यापकः । काव्य प्रयोजनम , तदुद्देश्यम् , कवितासामग्री , अलङ्कार , भाषा , रोतिः , रसाः , वृत्तयः सर्वेधीमे विषया अत्र ग्रन्थे विवेचिताः , परमस्य विदुषोऽलङ्कारसम्प्रदाय प्रवर्त्तमान्यतमत्वेनालङ्कारा एवं मुख्यतां गमिताः । अत्र अन्थे षोडशाध्यायाः पद्यानि च ७३४ मितानि सन्ति । अलङ्काराणां विभाजन वर्गीकरणञ्च सर्व प्रथममनेनेव कृतम् । अलङ्काराणां चत्वारि मूलतत्त्वानि - वास्तवम् , औपम्यम्, अतिशयः , श्लेषश्चातोऽलङ्कारश्चतुति तदीयस्तकः । प्राचीनरुक्ताः कतिपये : लङ्कारास्त्यक्ताः कतिचन नवा उक्ताः , कतीनाञ्च संशा परिवत्तिता । तदेवं सर्वथा परिष्कृतोऽलङ्कारमार्गः । अलङ्कारशास्त्र प्रथमोऽयमस्योपक्रमः । 

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.