🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

शकारान्त नपुंसकलिंग तादृश् शब्द

शकारान्त नपुंसकलिंग तादृश् शब्द

शकारान्त नपुंसकलिंग तादृश् शब्द 


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमातादृक्तादृशीतादृंशि
द्वितीयातादृक्तादृशीतादृंशि
तृतीयातादृशातादृग्भ्याम्तादृग्भिः
चतुर्थीतादृशेतादृग्भ्याम्तादृग्भ्यः
पञ्चमीतादृशःतादृग्भ्याम्तादृग्भ्यः
षष्ठीतादृशःतादृशोःतादृशाम्
सप्तमीतादृशितादृशोःतादृक्षु
सम्बोधनहे तादृक्हे तादृशीहे तादृंशि
 शकारान्त नपुंसकलिंग तादृश् शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )