🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

ईकारान्त स्त्रीलिंग " स्त्री " शब्द

ईकारान्त स्त्रीलिंग " स्त्री " शब्द

 

ईकारान्त स्त्रीलिंग " स्त्री " शब्द


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमास्त्रीस्त्रियौस्त्रियः
द्वितीयास्त्रियम्/स्त्रीम्स्त्रियौस्त्रियः/स्त्रीः
तृतीयास्त्रियास्त्रीभ्याम्स्त्रीभिः
चतुर्थीस्त्रियैस्त्रीभ्याम्स्त्रीभ्यः
पञ्चमीस्त्रियाःस्त्रीभ्याम्स्त्रीभ्यः
षष्ठीस्त्रियाःस्त्रियोःस्त्रीणाम्
सप्तमीस्त्रियाम्स्त्रियोःस्त्रीषु
सम्बोधनहे स्त्रिहे स्त्रियौहे स्त्रियः
 ईकारान्त स्त्रीलिंग " स्त्री " शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )