🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

ईकारान्त स्त्रीलिंग " श्री " शब्द

ईकारान्त स्त्रीलिंग " श्री " शब्द

 

ईकारान्त स्त्रीलिंग " श्री " शब्द


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमाश्रीःश्रियौश्रियः
द्वितीयाश्रियम्श्रियौश्रियः
तृतीयाश्रियाश्रीभ्याम्श्रीभिः
चतुर्थीश्रियै/श्रियेश्रीभ्याम्श्रीभ्यः
पञ्चमीश्रियाः/श्रियःश्रीभ्याम्श्रीभ्यः
षष्ठीश्रियाः/श्रियःश्रियोःश्रीणाम्/श्रियाम्
सप्तमीश्रियाम्/श्रियिश्रियोःश्रिषु
सम्बोधनहे श्रीःहे श्रियौहे श्रियः
 ईकारान्त स्त्रीलिंग " श्री " शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )