🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

हकारान्त नपुंसकलिंग अम्भोरुह् शब्द

हकारान्त नपुंसकलिंग अम्भोरुह् शब्द

हकारान्त नपुंसकलिंग अम्भोरुह् शब्द 


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमाअम्भोरुट्अम्भोरुहीअम्भोरुंहि
द्वितीयाअम्भोरुट्अम्भोरुहीअम्भोरुंहि
तृतीयाअम्भोरुहाअम्भोरुड्भ्याम्अम्भोरुड्भिः
चतुर्थीअम्भोरुहेअम्भोरुड्भ्याम्अम्भोरुड्भ्यः
पञ्चमीअम्भोरुहःअम्भोरुड्भ्याम्अम्भोरुड्भ्यः
षष्ठीअम्भोरुहःअम्भोरुहोःअम्भोरुहाम्
सप्तमीअम्भोरुहिअम्भोरुहोःअम्भोरुट्सु
सम्बोधनहे अम्भोरुट्हे अम्भोरुहीहे अम्भोरुंहि
 हकारान्त नपुंसकलिंग अम्भोरुह् शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )