🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

उकारान्त नपुंसकलिंग गुरु शब्द

उकारान्त नपुंसकलिंग गुरु शब्द

उकारान्त नपुंसकलिंग गुरु शब्द 


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमागुरुगुरुणीगुरूणि
द्वितीयागुरुगुरुणीगुरूणि
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरुणेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरुणःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरुणःगुरुणोःगुरुणाम्
सप्तमीगुरुणिगुरुणोःगुरुषु
सम्बोधनहे गुरुहे गुरुणीहे गुरूणि
 उकारान्त नपुंसकलिंग गुरु शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )