🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

अकारान्त नपुंसकलिंग फल शब्द

अकारान्त नपुंसकलिंग फल शब्द

अकारान्त नपुंसकलिंग फल शब्द 


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमाफलम्फलेफलानि
द्वितीयाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
चतुर्थीफलायफलाभ्याम्
फलेभ्यः
पञ्चमीफलात्फलाभ्याम्
फलेभ्यः
षष्ठीफलस्यफलयोःफलानाम्
सप्तमीफलेफलयोःफलेषु
सम्बोधनहे फलहे फलेहे फलानि
 अकारान्त नपुंसकलिंग फल शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )