वेद का अंग ज्योतिष

ज्योतिष वेद का अंग (आंख) :-

 यह ज्योतिष शास्त्र काल विज्ञापक शास्त्र है। मुहूर्त देखकर किये जाने वाले यज्ञादि क्रिया विशेष फल की इच्छा से होते है , ओर उस मुहूर्त को जानने के लिए ज्योतिष शास्त्र उपयुक्त है, इसलिए ज्योतिष शास्त्र का वेद के अंग के रूप में स्वीकार हुआ। ऐसा आर्च ज्योतिष में कहा गया है -- 

" वेदा हि यज्ञार्थमभिप्रवृत्ताः,

 कालानुपूर्वा विहिताश्च यज्ञाः ।

तस्मादिदं कालविधानशास्त्र,

 यो ज्यौतिषं वेद स-वेद यज्ञान् ।।"

 ( आर्चज्योतिषम् ३६


Ved ka anga jyotish


      चारो वेदों के ज्योतिष शास्त्र भी अलग अलग है , उनमे साम वेद का ज्योतिष शास्त्र उपलब्ध नहीं है, अन्य तीन वेदों के ज्योतिष शास्त्र उपलब्ध है।--

(१) ऋग्वेद का ज्योतिष :-

आर्चज्योतिष, षट्त्रिंशत्पद्यात्मकम् ।

(२) यजुर्वेदस्य ज्योतिषम् -

 याजुषज्यौतिषम् , ऊनचत्वारिंशत्पद्यात्मकम् । 

(३) अथर्ववेदस्य ज्योतिषम् -

 आथर्वणज्योतिषम् , द्विषष्ट्युत्तरशतपद्या त्मकम् । 

  इन तीनो ज्योतिष के प्रणेता " लगध "

नामक आचार्य है । वहा यजुर्वेदीय -

" याजुष ज्योतिष " के दो भाष्य मिलते है , एक है समाकर रचित प्राचीनम्, दूसरा सुधाकर द्विवेदी कृत नवीनं। इस जोतिष शास्त्र के तीन सोपान या विभाग है जिन्हें तीन स्कन्ध कहे जाते है, कहा है --

" सिद्धान्तसंहिताहोरा, 

रूपं स्कन्धत्रयात्मकम् । 

  वेदस्य निर्मलं चक्षु,

  ज्योतिश्शास्त्रमनुत्तमम् ।।"

ज्योतिष शास्त्र के तीन स्कन्ध :- 

(१) सिद्धांत

(२) संहिता

(3) होरा ।

इनके प्रवर्तक में अठारह महर्षियों के नाम प्रसिद्ध है -- 

" सूर्यः पितामहो व्यासो 

वसिष्ठोऽत्रिः पराशरः । 

कश्यपो नारदो गर्गो 

मरीचिमनुरङ्गिराः ।। 

लोमशः पुलिशश्चैव  
च्यवनो यवनो भृगुः । 
शौनकोऽष्टादशश्चैते  
ज्योतिःशास्त्रप्रवर्तकाः ।। "

प्रसिद्ध कुछ ज्योतिष ग्रंथकार :-

१) आर्यभट्ट :- 

५०० ई. - आर्यभट्टीयम् ।

२) वराहमिहिर :-

६०० ई. - पंच सिद्धान्तिका, बृहज्जातक, लघुजातक ।

३) ब्रह्मगुप्त :- 
७०० ई. - ब्रह्मस्फुटसिद्धान्तः , खण्डखाद्य , ध्यानग्रह ।
४) लल्ल :-
 ७०० ई. - रत्नकोशः , धीवृद्धियन्त्र । 
५) उत्पलाचार्य :-
१००० ई. - वाराहमिहिर के ग्रंथो की टीका ।
६) श्रीपति :-
 ११०० ई . - सिद्धान्तशेखर - धीकोटिकरण - रत्नमाला जातकपद्धतयः ।
७) भोजदेव :- 
११०० ई. - राजमृगाङ्ककरण ।
८) भास्कराचार्य -
 १११४-११४० ई. - सिद्धान्तशिरोमणिः , करणकुतूहल । 
९) केशव :-
 १५०० ई. - ग्रहकौतुक - मुहूर्ततत्त्व - जातकपद्धति  । 
१०) गणेश :-
 १५५० ई. - ग्रहलाघवम् । 
११) कमलाकर :-
 १६५० ई. - सिद्धान्ततत्त्वविवेकः । 

इनके अलावा भी बहोत से ग्रंथ जैसे -

लघुपाराशरी , 

बृहत्पाराशरी , 

जैमिनिसूत्रम् , 

भृगुः संहिता , 

मीनराजजातकप्रभृतय आषंग्रन्थाः ।

 लघुजातकम् , 

बृहज्जातकम् , 

सारावलिः , 

जातकाभरणम् , 

जातकपद्धतिः , 

जातकसारः , 

जातकालङ्कारः , 

पद्म जातकम् , 

होरारत्नम् , 

होराकौस्तुभम् आदि ग्रंथ इस शास्त्र को समृद्ध करते है ।

ओर साथ ही केरल में प्रतिपादित ग्रंथ  1 प्रश्न ग्रंथ, 2 रमल ग्रंथ, 3 ताजिक ग्रंथ जैसे ग्रंथ इस शास्त्र के पोषक है ।


  ज्यौतिषम् वेदस्य अंगम् :- 
    
    इदं कालविज्ञापकं शास्त्रम् । मुहूर्त शोधयित्वा क्रियमाणा यज्ञादिक्रिया विशेषाः फलाय कल्पन्ते , नान्यथा , तन्महूर्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्योतिषशास्त्रस्य वेदाङ्गत्वं स्वीकृतम् । उक्तञ्चायमर्थ आर्चज्योतिषे , यथा --
' वेदा हि यज्ञार्थमभिप्रवृत्ताः
 कालानुपूर्वा विहिताश्च यज्ञाः ।
 तस्मादिदं कालविधानशास्त्र यो ज्यौतिषं वेद स वेद यज्ञान् ।।'
 ( आर्चज्योतिषम् ३६ )
   चतुर्णामपि वेदानां पृथक् पृथक् ज्योतिषशास्त्रमासीत् , तेषु सामवेदस्य ज्योतिषशास्त्र नोपलभ्यते , त्रयाणामितरेषां वेदानां ज्यौतिषाण्यवाप्यन्ते ।
 ( १ ) ऋग्वेदस्य ज्योतिषम् - आचंज्यौतिषम् , षट्त्रिंशत्पद्यात्मकम् । ( २ )यजुर्वेदस्य ज्योतिषम् - याजुषज्यौतिषम् , ऊनचत्वारिंशत्पद्यात्मकम् । 
( ३ ) अथर्ववेदस्य ज्योतिषम् - आथर्वणज्योतिषम् , द्विषष्ट्युत्तरशतपद्या त्मकम् । 
  
  एतेषां त्रयाणामपि ज्यौतिषाणां प्रणेता लगधो नामाचार्यः । तत्र याजुष ज्योतिषस्य प्रामाणिक भाष्यद्वयमपि प्राप्यते , एक सोमाकरविरचितं प्राचीनम्, द्वितीयं सुधाकरद्विवेदिकृतं नवोनम् । एतस्य ज्योतिषशास्त्रस्य त्रीणि वानि , तदिदं शास्त्रं त्रिस्कन्धमुच्यते । 
 
एतत्प्रवर्तका अष्टादश महर्षयः |

 प्रसिद्धाः कतिचन ज्योतिषग्रन्थकाराः 
नामानि  -  कालाः   -   ग्रन्थाः  
१. आर्यभटः ५०० ई ० आर्यभटीयम्
 २. वराहमिहिरः ६०० ई ० पञ्चसिद्धान्तिका , बृहज्जातकं लघुजातकञ्च 
३. ब्रह्मगुप्तः ७०० ई ० ब्रह्मस्फुटसिद्धान्तः , खण्डखाद्य , ध्यानग्रहश्च ७०० ई ० रत्नकोशः , धीवृद्धियन्त्रञ्च । 
५. उत्पलाचार्यः १००० ई ० वाराहमिहिरग्रन्थानां टीकाः ।
 ६. श्रीपतिः ११०० ई ० सिद्धान्तशेखर - धीकोटिकरण - रत्नमाला जातकपद्धतयः ।
 ७ भोजदेवः ११०० ई ० राजमृगाङ्ककरणम् 
८. भास्कराचार्यः १११४-११४० ई ० सिद्धान्तशिरोमणिः , करणकुतूहलञ्च । 
९ केशवः १५०० ई ० ग्रहकौतुक - मुहूर्ततत्त्व -  । 
१०. गणेशः १५५० ई ० ग्रहलाघवम् । 
११. कमलाकरः १६५० ई . सिद्धान्ततत्त्वविवेकः । 
      एतदतिरिक्ता अपि - लघुपाराशरी , बृहत्पाराशरी , जैमिनिसूत्रम् , भृगुः संहिता , मीनराजजातकप्रभृतय आषंग्रन्थाः , लघुजातकम् , बृहज्जातकम् , सारावलिः , जातकाभरणम् , जातकपद्धतिः , जातकसारः , जातकालङ्कारः , पद्म जातकम् , होरारत्नम् , होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिद समृद्धं कुर्वन्ति ।