"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

संस्कृत श्लेषकाव्यानि

संस्कृत श्लेषकाव्यानि
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

संस्कृत श्लेषकाव्यानि

श्लेषकाव्यानि 

सन्ध्याकरनन्दिनो ' रामचरितम् ' अयं सन्ध्याकरनन्दी बंगतिपुण्ड्रवर्धनस्थस्य पिनाकिनन्दिनः पुत्रः प्रजापति गन्दिनश्च पौत्रोऽवतंत । अस्य काव्यस्य पूतिः कविनानेन एकादशशतकान्त भागोत्पन्नस्य राज्ञो मदनपालस्य समये कृतेति अस्य समयो निश्चितः । अत्र काव्ये पालवंशोद्भवस्य रामपालस्य भगवतो रामस्य च वर्णनं श्लेषमयभाषया कारि । वंगदेशस्य मध्ययुगीनमितिहासं ज्ञातुमिदं काव्यमुत्तमं साधनम् ।

संस्कृत श्लेषकाव्यानि


 धनञ्जयस्य ' राघवपाण्डवीयम् ' 

अस्य कवेः समयः ११२३-११४० खीष्टीयो मन्यते । अत्र अष्टादशसु सर्गेषु रामायणमहाभारतयोः कथे महता चातुर्येण निबद्धे ।

 एतादृशानि अन्यकाव्यानि ग्रन्थाः कर्तारः 
  • राघवपाण्डवीयम्   -    कविराजमाधवभट्टः  - द्वादशशतकान्तभागः 
  • राघवनेषधीयम्  -  हरदत्तसूरिः  -  अष्टदशशतकम्   -   
  • पार्वतोरुक्मिणीयम्   -  विद्यामाधवः   -  द्वादशशतकमध्यम् 
  • यादवराघवीयम् -  वेङ्कटाध्वरो  -  सप्तदशशतकम् 
  • राघवपाण्डवयादवीयम्  -   चिदम्बरकविः -  १५८६-१७१४ ई ० .
  • रामकृष्णविलोमकाव्यम्  -  दैवज्ञसूर्यः  -  षोडशर्शतकपूर्वाद्धम् समयः

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.