संस्कृत श्लेषकाव्यानि

संस्कृत श्लेषकाव्यानि

श्लेषकाव्यानि 

सन्ध्याकरनन्दिनो ' रामचरितम् ' अयं सन्ध्याकरनन्दी बंगतिपुण्ड्रवर्धनस्थस्य पिनाकिनन्दिनः पुत्रः प्रजापति गन्दिनश्च पौत्रोऽवतंत । अस्य काव्यस्य पूतिः कविनानेन एकादशशतकान्त भागोत्पन्नस्य राज्ञो मदनपालस्य समये कृतेति अस्य समयो निश्चितः । अत्र काव्ये पालवंशोद्भवस्य रामपालस्य भगवतो रामस्य च वर्णनं श्लेषमयभाषया कारि । वंगदेशस्य मध्ययुगीनमितिहासं ज्ञातुमिदं काव्यमुत्तमं साधनम् ।

संस्कृत श्लेषकाव्यानि


 धनञ्जयस्य ' राघवपाण्डवीयम् ' 

अस्य कवेः समयः ११२३-११४० खीष्टीयो मन्यते । अत्र अष्टादशसु सर्गेषु रामायणमहाभारतयोः कथे महता चातुर्येण निबद्धे ।

 एतादृशानि अन्यकाव्यानि ग्रन्थाः कर्तारः 
  • राघवपाण्डवीयम्   -    कविराजमाधवभट्टः  - द्वादशशतकान्तभागः 
  • राघवनेषधीयम्  -  हरदत्तसूरिः  -  अष्टदशशतकम्   -   
  • पार्वतोरुक्मिणीयम्   -  विद्यामाधवः   -  द्वादशशतकमध्यम् 
  • यादवराघवीयम् -  वेङ्कटाध्वरो  -  सप्तदशशतकम् 
  • राघवपाण्डवयादवीयम्  -   चिदम्बरकविः -  १५८६-१७१४ ई ० .
  • रामकृष्णविलोमकाव्यम्  -  दैवज्ञसूर्यः  -  षोडशर्शतकपूर्वाद्धम् समयः