संस्कृत यमक काव्यानि

संस्कृत यमककाव्यानि

यमककाव्यानि यथा शास्त्रकाव्यं देवकाव्यं च पृथक् पृथक् वर्गभेदे स्थापितं तथैव यमक- काव्यं श्लेषकाव्यश्चापि पृथग्वर्गमहत इति प्रथम यमककाव्यानि ततः श्लेष - काव्यानि च दयन्ते । यमकानि बहुविधानि रीतिग्रन्येषु दृश्यन्ते तत्र कविभिरत्यन्तमात्रायामि मानि समादृतानि कालिदासादिभिः । कतिपयेषु स्वल्पकाव्येषु तेषामादरं तानि प्रयुज्य कृतवन्तस्तत्र साफल्यमलभन्त च दण्डिना स्वीये काव्यादर्श यमकं विस्त- रेण प्रपच्चितम् । द्विसन्धाननामकं किमपि काव्यमपि तादृशं दण्डिना स्मृतम् ।

संस्कृत यमक काव्यानि


घटखपरस्य ' यमककाव्यम् ' 

घटखपरस्य वास्तविक नाम न स्मयंते , तेन हि ' आलम्ज्य चाम्बुतृषितः करकोशपेयं भावानुरक्तवनितासुरतैः शपेयम् । जीयेप येन कविना यमकेन तेन तस्मै वहेयमुदकं ' घटखपरेण ' । ' इतीदृशी प्रतिज्ञा कृता , तदारम्भ तस्य घटखपरसंज्ञयेव प्रथा जाता । इदं यमककाव्यं केवलेः द्वाविशत्या श्लोकः सम्पूर्णम् । अस्य कालिदासप्रणी तत्वं ये प्रतियन्ति ते भ्राम्यन्ति । अस्य ग्रन्थस्याष्टो टीकाः प्रथन्त इतीदमीयः प्रचारोऽनुमातुं शक्यते । अत्र काचन विरहिणी वर्षारम्भे प्रियतमं सन्दिशति । अस्य रचनाकालो निर्धारयितुं न शक्यते ।

 नीतिवर्मणः ' कीचकवध काव्यम् ' 

अस्य रचयिता पूर्वभारतवासी कश्चन कविः प्रतीयते । अत्र पञ्च सर्गाः , १७७ श्लोकश्च सन्ति । आदिमेषु चतुषु सर्गेषु यमकप्रपञ्चो हृद्यतमः । 

वासुदेवस्य ' नलोदयकाव्यम् 

केरलदेशवासिना वासुदेवेन रचितं नलोदयकाव्यं यमककाव्येषु प्रसिद्ध तमम् । अत्र चतुषु सर्गेषु २१७ श्लोका निबद्धाः । अनेनैव कविना यमकमयं युधिष्ठिरविजयोदयं नाम काव्यान्तरमपि प्रणीतम् । अयं वासुदेवः कुलशेखरवर्म समकालिकतया दशमशतकोत्पन्न इति कथ्यते । नलोदयकाव्यस्य यमक नितान्त रमणीयम् । एकमुदाहरणं दृश्यताम्

' योजनि ना गोपीतश्चचार यो बल्लवाङ्गनागोपीतः । भूर्येना गोपीतः कंसारे षमेव योनागोपीतः ॥