"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

संस्कृत कवयित्र्यः//sanskrit kavayitri

संस्कृत कवयित्र्यः//sanskrit kavayitri
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

संस्कृत कवयित्र्यः

        बहोः कालादेव क्रमः प्रचरति यत् स्त्रियो मधुरान् कलात्मकांश्च भावाना द्रियन्ते । यदि क्वचन पर्वतशिखरे दम्पतो गच्छतस्तदा पुरुषो भीषणं प्रारभार वन्यकरिणः अन्यान्यांश्च विस्मयावहान् पदार्थान् प्रति दत्तमना जायते , तदा तत्र वनिताः कलकलनादेषु निझरेषु , पक्षिणां मधुरेषु कूजितेषु च बद्धभावा भवन्ति । अत एव कोमला कान्तपदावली स्वोत्पत्तये स्त्रीणां वदनानि लभते स्थानानि । हेतोरस्मात् संस्कृतसाहित्येऽपि प्रारम्भकालत एवं स्त्रीकवयः प्रयन्ते । ऋग्वेदे बहुभिः स्त्रीभिः कृता मन्त्राः प्रसिद्धा ये ऋषिकानाम्ना व्यवह्नियन्ते । कवितादृष्ट्या ऋचामासां भूयसी प्रतिष्ठा ।
         वेदानन्तरकालभाविनि पालीसाहित्ये सांसारिक विलासमवधूय धार्मिकी शान्तिमाश्रिताभिः ललनाभिः कृता गाथा: थेरोगाथानाम्ना प्रसिद्धाः ।
        संस्कृतसाहित्येऽपि सूक्तिसंग्रहेषु चत्वारिंशतोऽन्यूनां रमणीकवीनां कविताः सङ्ग्रहीताः सन्ति , यासु कतिचन प्रधानलोकवयोऽत्र निदिश्यन्ते ।

संस्कृत कवयित्र्यः//sanskrit kavayitri


विज्जिका  संस्कृत कवयित्री

        मम्मटाचार्येण स्वीये शब्दव्यापारविचारे काव्यप्रकाशे च 

' दृष्टि हे प्रति वेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि ' , 
' धन्यासि या कथयसि प्रियसङ्गमेऽपि ' इति पद्यद्वयमुद्धृतम् । 

अनयोः प्रथमं पर्व धनिकेन दशरूपकावलोके मुकुलभटेन अभिधावृत्तिमातृकायां चोद्धृतम् । अतश्च तत्पद्यरचयिन्याः समयः ८५० ई ० मितः कथयितुं शक्यते । 
विज्जिकाया एक पद्यं प्रसिद्धम् 

' नीलोत्पलदलश्यामां विज्जिका मामजानता । 
वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती ॥ ' 

अनेनापि दण्डिकालात्पूर्वकालिकत्वमस्याः प्रतीयते । एतदपि पूर्वकथित समयकत्वमस्याः साधयति । 
    विज्जिकायाः विजया - नामककर्णाटराजप्रियया सह ऐक्यमपि कतिपणे पर्यवस्यति वर्णयन्ति । तथा सति तस्या गर्वोक्तिरियं विज्जिकाया एव गर्वोक्तिरूपतया -

' एकोऽभून्नलिनात्परश्च पुलिनाद्वल्मीकतश्चापर स्ते 
सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे । 
अर्वाचो यदि गयपद्यरचनश्चेतश्चमत्कुर्वते 
तेषां मूनि दधाति वामचरणं कर्णाटराजप्रिया । ' 

    विज्जिकया स्फुटमुक्तकान्येव प्रणीतानि , न किमपि प्रबन्धकाव्यमनया भावुककवीनां वर्णने प्रोक्तम् रचितम् । मुक्तककाव्यप्रणयनेनैव तस्याः प्रतिभाप्रकर्षः परिचीयते । विज्जिकया

 ' कबेरभिप्रायमशब्दगोचरं स्फुरन्तमार्टेषु पदषु केवलम् ।
 वद्भिरङ्गैः कृतरोमविक्रियैर्जनस्य तूष्णीं भवतोऽयमञ्जलिः ।। ' 

सुभद्रा संस्कृत कवयित्री

सुभद्रायाः पद्यानि भूयसा न प्राप्यन्ते । यस्या एकमेव पद्यं बल्लभदेवस्य सुभाषितावल्यां प्राप्यते । अवापि सुभद्राया बहूनि पद्यानि प्रागप्रथन्तेति निश्च येन वक्तुं शक्यते , यतो राजशेखरेण तद्विषयेऽभिहितम् 

' पार्थस्य हृदये स्थान लेभे खलु सुभद्रया । 
कवीनां च वचोवृत्तिचातुर्येण सुभद्रया । ' 

यदि सा प्रसिद्धकवयित्री नाभविष्यत्तदा राजयोखरः कथमपि तत्स्तुति निर्णीतप्राय एव । नाकरिष्यदतस्तस्याः कवित्वमसन्दिग्धम् । राजशेखरपूर्ववत्तितया समयोऽपि 

फल्गुहस्तिनी संस्कृत कवयित्री


आत्मन एकेनेन पद्येनानेव कवयित्रीय कीतिमधिकरोति 

' सृजति तावदशेषगुणाकरं पुरुषरत्नमल कुरणं भुवः । 
तर्दपि तत्क्षणगि करोति चेदहह कष्टमपण्डितता विधेः ॥ ' 

अस्याः पद्यान्तराण्यपि यापलब्धान्यभविष्यंस्तदाऽस्या वास्तविक गौरवं प्रकाशमासासादयिष्यत् । 
 ' त्रिनयनजटावल्लीपुष्पम् '
 इत्याद्येकं पद्यमपि फल्गु हस्तिनीकृतित्वेन शाङ्गधरपद्धतौ समुद्धृतम् । 

मोरिका इन्दुलेखा - मारुला - विकटनितम्बा - प्रभृतीनामन्यान्यस्त्रीकवीनामपि पद्यानि सुभाषितावलि - सूक्तिमुक्तावलि - शाङ्ग घरपद्धति - प्रभृतिषु संग्रहग्रन्थेषु प्राप्यन्त इति तासां प्रसिद्धताऽनुमीयते । 

उपरि यासां नामानि निदिष्टानि ताः स्फुटपद्यानि प्रणीतवत्यः , प्रबन्धप्रणेतृ स्त्रीकवीनां ग्रन्थास्तत्र तत्र परिचयं प्रापिता एव । यथा - रामभद्राम्बाविर चितं रघुनाथाभ्युदयकाव्यम् , गङ्गादेव्या वीरकम्परायचरितच 

कतिपया अन्याः स्त्रियो याः कवयन्ति स्म 
नाम 
१. लखिमा -  चतुर्दशशतकम्  - स्फुटकाव्यानि 
२. वैजयन्ती -  सप्तदशशतकम्  -  स्फुटकाव्यानि 
३. त्रिवेणी  -  १८१७-१८८३ ई ०   -  स्फुटकाव्यानि  
४.क्षमारावा  -   विंशशतकम्  - सत्याग्रहगीता
५. इन्दुलेखा  -  षोडशशतकम्  -  स्फुटकाव्यानि 



About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.