"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

कल्हणस्य राजतरङ्गिणी

कल्हणस्य राजतरङ्गिणी
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

कल्हणस्य राजतरङ्गिणी

            संस्कृतभाषायामितिहासलेखनाय यावन्तो विद्वांसो व्यवसितवन्तस्तेषां मध्ये कल्हणः प्रमुख इति नितान्तसत्यं वस्तु । कल्हणः स्वयमेव स्वीयमितिवृत्त निर्दिष्टवान् । 

            कल्हणोऽयं कास्मोरदेशे आत्यप्राह्मणवंशेजायत । अस्य पिता चणपकः तात्कालिककाश्मीराधिपतेहर्षस्य ( १०४८-११०१ ) प्रधानामात्य आसीत् । शत्रुभिः कपटेन हते सति चापकस्य कुटुम्बं राजाश्रयविहीनमजायत । चणपकः कस्याप्यन्यस्यायं नाभजत । कल्हणस्य पितृव्यः कनकोऽपि काश्मीरनृपतेहप स्यैवाश्रयेऽवत्तंत हर्षे हते सति स काश्मीरान विहाय वाराणसीमध्यवसत् कल्हणस्य संस्कृतं नाम कल्याण इत्यासीत् । स हि अलकदत्तनाम्नः कस्यचि त्सत्पुरुषस्य छत्रच्छायामाधितवान् ।



             राजपरिवारेण सह तस्य सम्बन्धो नासीदत एवासी राज्ञामालोचनायां निर्ममदृष्टिरपक्षपातश्चाजायत । कल्हणः स्वीयां राजतरङ्गिणी राज्ञः सुस्सलस्य पुत्र राजानि जयसिंहे ( ११२७-११५९ ) शासति निमितवान् । कल्हणेन ११४८ तमेशवीयवर्षे प्रारब्धा राजतरङ्गिणी ११५० तमेशवीयवर्षे समापितेति वर्षत्रयं तत्र कार्ये लवनम् । 

            कल्हणः परमर्शवः सन्नपि धार्मिकदृष्टौ सहनशीलो बौद्धानाहिसासिद्धान्ते घृतादरस्तन्त्र-मार्गविमुखश्वासीत् ।

             कल्हणो रामायणमहाभारतयोरल्यान्यसंस्कृतकाव्यानाच निपुर्ण शाता ज्योतिषशास्त्र-निष्णातश्चासीत् । कल्हणेन राजतरङ्गियां ज्ञात्वाऽज्ञात्वा वा द्वारपादाबादीनां पारिभाषिकशब्दानामर्वसूचनमन्तरेणेव प्रयोगः कृत इति क्वचित् क्वचित् दुरुहतादोषोश्यत्रागतः । 

            कल्हणेन इतिहासलेखनाय वत्तंमानसाधनानां शिलालेखदानपत्रादीनां साधूपयोगं कृत्वेव स्वग्रन्थः प्रणीतः , तेनैव सावधानभावेन तस्य ग्रन्थो विशिष्य प्रामाणिकरवं प्राप्तवान् दोषान् दृष्टवान् स्पष्टमुक्त्वांश्च--

' केनाप्यनवधानेन कविकर्मणि सत्यपि । 
अंशोऽपि नास्ति निर्दोषः क्षेमेन्द्रस्य नृपावली । ' 

( १।६३ राजतरङ्गिणी ) ' 

विस्तीर्णाः प्रथमे पन्थाः स्मृत्ये संक्षिपतो वचः ।
 सुव्रतस्य प्रबन्धेन च्छिन्ना राजकथाश्रयाः ॥ 

( १।१२ राजतरङ्गिणी )

' बद्धा द्वादभिर्गन्थसहस्रः पार्थिवावलिः । 
प्राइमहाबतिना येन हेलाराजद्विजन्मना ।। 

( १।१७ राजतरङ्गिणी )

         एषां श्लोकानां दर्शनेन ज्ञायते यदसौ सर्वमपि प्राक्तनमितिहासग्रन्थनिवह निपुर्ण निरोक्ष्यैव राजतरङ्गिणी प्रणोतवान् । 

राजतरङ्गिणीग्रन्थः 

            राजतरङ्गिणीग्रन्थो विशालकायोऽष्ट भिस्तरङ्गविभक्तो विद्यते । अत्र ग्रन्ये काव्यताया यावानंशो विद्यते तावानेवांश ऐतिहासिकताया अपि । कम्हण प्राचीनकालादारभ्य तत्समयपर्यन्तस्येतिहासं लिखितुं प्रयत्नं कृतवान् । तत्र तेनादिभागस्येतिहासस्य वर्णने तादृशी सफलता न प्राप्ता , यादृशी सफलता पश्चात्कालिकेतिहासस्य वर्णने प्राप्ता । 

           अस्य ग्रन्यस्येतिहासोपनिबन्धः विक्रमसंव पारम्भात् द्वादशशतकपूर्वकालभवस्य कस्यपन गोनन्दनामकस्य राज्ञ इतिहासात् प्रक्रमते । तस्य निर्देशः स्थूलदृष्टयैव कृतः नेतावदेव , प्रथमतरङ्गश्ये निर्दिष्टनां राज्ञामुल्लेखः कालनिर्देशरहित एव कृतः । सर्वतः प्रथमः निदिश्य माना तिथिः ८१३-८१४ ई ० मिता वर्तते । ततः कालात् ११५० ई ० पर्यन्तस्य घटनाः प्रामाणिकरूपेण वैज्ञानिकपद्धत्या निबद्धा विद्यन्ते ।

           अष्टमतरङ्गस्य घटनास्तु कविना भूयसांशेन साक्षात्कृत्य निबद्धा इति तासां सत्यता असन्दिग्धा । एतादृशा अप्येतिहासिका दृश्यन्ते श्रूयन्ते च ये स्वदेशस्य प्रतिष्ठा वर्धयितुं स्वीयदेशेऽवर्तमानानपि गुणान् वर्णयितुं न सकुचन्ति , परन्तु कल्हणः तादृशो नासीत् , स हि नितान्तनिष्पक्षपातया बुद्धधा इतिहास लिलेख , अत एव स आदावेव लिखति स्म --

' श्लाघ्यः स एव गुणवान रागद्वेषबहिष्कृता । 
भूतार्थकथने यस्य स्वेयस्येव सरस्वती ॥ 

            इमामेव धारणां प्रमापयितुं कल्हणः काश्मीरभवाना भीकताम् , मिथ्या भाषण प्रवृत्तिम् , सलामतः पलायनोन्मुखताम् , पक्षपातिताम् , क्षुद्रताम् मान सिकी दुर्बलताञ्च स्पष्ट निर्दिष्टवान् । 

            अनयेव वस्तुवृत्तानुसारितया कल्हणः स्वं ग्रन्थं भूतकालस्यादर्श विधातुं साफल्यमलभत । 

        कल्हणः स्वमैतिहासिकापेक्षया कविमधिकं मन्यते , यथा तेनैवोक्तम् --

' कोऽन्यः कालमतिकान्तं नेतुं प्रत्यक्षतां क्षमः । 
कविप्रजापतींस्त्यक्त्वा रम्यनिर्माणशालिनः ।। 

कल्हणस्य कविता नितान्तहृद्या , यथा --

' प्रजापुण्योदयेस्तीब्रेश्चिरात्तस्मिन् क्षयं गते । 
बकस्तत्प्रभवः पोरेः सदाचारोऽभ्यषिच्यत । 
तत्रापि पूर्वसंस्कारादुक्तत्रासं दधे जनः । 
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ 
अतिसन्तापदाज्जातः स जनालादकोऽभवत् । 
जलीयो जलदश्यामात्तपात्ययदिनादिव ।। 
लोकान्तरादिवायात मेने धर्म तदा जनः । 
अभयं च परावृत्त प्रवासाद् गहनादिव । '
            उपरिनिर्दिष्टश्लोकचतुष्टये कस्यचिदुष्टस्य राज्ञोऽवसाने सुचरितस्य तत्सुतस्य स्तुतिरुपनिवद्धा । एकस्य अवनिपालस्य शत्रुभिः पराजितस्य नगरं त्यक्त्वा वनगिरिप्रयाणं कीदृशेन् करुणेन सन्दर्भण वर्णयति कल्हण इति निम्नलिखितैः श्लोकै प्रकाश्यते --
' राज्याच्युतस्य बहुशः परिवाररामा 
कोशादि तस्य रिपवो व्रजतोऽपजह्नः । 
उर्वीरहो विगलितस्य नगेन्द्रशृङ्गा 
वल्लीफलादि रभसादिव गण्डौलाः ।। ' 
' रम्यः शैलापथैर्वजन्यमवयाच्छायां थितःशाखिना-
 मासीनप्रचलायितेन सुमहदुःख विसस्मार सः । 
दूरात्पाभरपूरकृतेः श्रुतिपथप्राप्तः प्रबुद्धस्त्वभूद् 
दृष्टो निझरवारिभिः सह मनःश्वभ्रे निमज्जन्निव । 
' नानावीस्तृणपरिमलरुग्रगन्धा वनोवा 
रम्भः क्षोदप्रतिहतशिलाः पिच्छिलाश्चाद्रिकुल्याः
 धान्तविसकिसलयच्छायमुग्धाङ्गलेखे 
रभ्युत्सङ्ग निहिततनुभिमूच्छितं तस्य दारैः ॥ 
पर्यन्ताद्रितटाद्विलोक्य सुचिरं दूरीभवन्मण्डलं 
द्रागामन्त्रयितुं जहत्सु नृपतेदरिषु पुष्पाञ्जलीन् । 
क्षोणीपृष्ठविकीर्णपक्षतिनमत्तुण्डं स्वनीडस्थितः 
सावेगं गिरिकन्दरासु पततां वृन्दैरपि क्रन्दितम् ॥ 
स्तनयुगतलनदस्यस्तमूर्धाशुकानां 
त्रिकवलनविलोलं वीक्ष्य दूरात् स्वदेशम् । 
अवहतमदतीनां मौलिविन्यस्तहस्तं 
पथि नृपवनितानामश्रुभिनिझराम्भः ।।
             अनेकभूपतीनामुत्थानपत्तने प्रत्यक्षं दृष्टवता कल्हणेन वीतरागेणेव राज्ञा वृत्तान्तमुपन्यस्तवता क्वचिदपि स्वाभिनिवेशो न दशितस्तेन चास्य ग्रन्थो नितान्तस्वाभाविकः समजायत । ऐतिहासिकवर्णनायां यावती काव्यात्मकता सम्भवति तावत्यनेनोत्पादिता । यदातोप्यधिकां काव्यात्मकतामुत्पादयितुमय मष्टिष्यत तदा बाणभट्टस्य हर्षचरितमिव विल्हणस्य विक्रमादेवचरिमिव च राजतरङ्गिभ्यपि प्रभूतकाव्या होनेतिहासिकभावा चाभविष्यत् । 
ईदृशाना काव्यग्रन्थानामुपयोगस्य विषयेऽयं स्वयमाह --
' भुजवनतरुच्छायां येषां निषेव्य महौजसां
जलधियाना भेदिन्यासीदसावकुतोभया । 
स्मृतिमपि न ते यान्ति क्षमापा विना बदनुग्रह 
प्रकृतिमहते कुसंस्तस्मै नमः कविकमणे ॥ 
( राजतरङ्गिणीख्यातिः ) 
                    राजतरङ्गिणी स्वीयैर्गुणैः परां प्रसिद्धि गता । नेतावदेव , काश्मीरदेशस्ये तिहासतयाऽप्यस्या आदरोऽनन्तरभाविभिनुपतिभिरपि कृतः । १४२१ तः १४७२ पर्यन्त काश्मीरान् शासितवता ' जैन उलआबीदोन ' नामकेन राजतरङ्गिण्याः पारसीकभाषानुवादः कारितः । सोऽयमनुवादः कठोरभाषायां चूत इति ' अकबरः ' प्रचलितभाषायां राजतरङ्गिण्या द्वितीयमनुवाद ' अलबदाऊली ' द्वारा कारितवान् । जहाँगीरस्य राजत्वकाले काश्मीरवासी ' हैदरमलिक ' नामक उच्च कुलोत्पन्नो विद्वान् राजतरङ्गिण्याः संक्षिप्तमनुवाद विहितवान् ।
                 १८३५ तमेशबीयवर्षे ' बंगाल - एशियाटिक सोसाइटी द्वाराऽस्याः प्रथम मुद्रणमक्रियत । 
                १८२२ तमेशवीयवर्षे ' डा ० स्टेन ' ( Dr. Stein ) महोदयेनेयं प्रकाशिता संस्कृतानूदिता च । 
                १ ९ ०० तमेशवीयवर्ष एव मुंबईस्यनिर्णयसागरमद्रणालयोऽपि मुद्रितमस्याः दुर्गाप्रसादविदुषा संस्कृतश्च रूपं प्राकाशयत् । 
                १ ९ ०५ तमेशवीयवर्षे रणजीतपण्डितमहाशयोऽस्याः प्रामाणिकमावल भाषानुवादं प्रकाशितवान् । 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.