"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

बाक्पतिराजस्य ' गउडवहो '

बाक्पतिराजस्य ' गउडवहो '
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

  बाक्पतिराजस्य ' गउडवहो ' 

                  यद्यपि काव्यमिदं प्राकृतभाषाया निबद्धं परं तथापि प्राकृतस्य संस्कृताधार तया शैलीसाम्येन चात्र ' गउडवहो ' काव्यमपि परिचेतुमुपक्रम्यते । एतस्य अयं हि महाकविः कान्यकुब्जाधिपते- यंशोवर्मणः सभायां प्रधानपण्डित आसीत् । वाक्पतिना कृतस्य मगधनरेशविजयस्यात्र रमणीयं वर्णनं निबद्धम्  । काव्यस्य रचयिता वाक्पतिराजः आत्मनः सरसया शैल्या कविषु प्रख्याततमः । 

                अयं यशोवर्मा ७२४ ईशवोतः ७६० ईशवीपर्यन्तं वर्तमानेन काश्मोराधि पतिना ललितादित्येन जितोऽतस्ततः पूर्वमेव ' गउडवहो ' नामक काव्यं निर्मितं भवेदिति मन्तव्यमेव , तेन ७३४ ई ० समीपे तत्प्रणयनं मन्यते । 

बाक्पतिराजस्य ' गउडवहो '



                डा ० याकोविमहोदयस्य मतेन ' गउडवहो ' काव्ये निर्दिष्टं सूर्यग्रहणं ७३३ ई ० जातमतः तत्पूर्वमेवास्य काव्यस्य निर्माणं सिद्धयति । वाक्पतिना च भवभूति रत्यादर दत्त्वा स्मृतः --

' भवभूतिजलधिनिर्गतकाव्यामृतरसकणा इव स्फुरन्ति । 
अस्य विशेषा अद्यापि विकटेषु कथानिवेशेषु । '

             सर्वमिदमालोचयतामस्माकं मते गउडवहोकाव्यस्य निर्माणसमयः ७३३-७६० मध्ये क्वचन मन्यते ।

             गउडवहोकाव्ये वर्णनप्राधान्येन ऐतिहासिकतत्त्वस्यातिविरलता विद्यते । अने तिहासिकतत्त्वस्योपेक्षा तथा कृता यथा गौडस्य राशो जीयमानस्य नामापि नोल्लिखितम् । काव्यत्वकृता शोभा पुनरस्य ग्रन्थस्य प्रशंसनीया । 

तथा च दृश्यताम् --

' शोभते समागमेष्वहितप्रतापप्रदीपमालासु । 
कर्णोत्पलमिव खङ्ग विजयलक्ष्मीस्तव व्यापारयन्ती । '

         अत्र विजयलक्ष्मीसमागमो नवोहनायिकासमागम इव वर्णितः ! 

प्रभातवर्णने पद्यमेकम् -- 

' तमोलोहलोठकानुगतमुक्तप्रभातप्रभः । 
विरलमूलः ग्रहकापासबोजनिवहः पश्चात् पुज्जीक्रियते निशया । '

             यथा कयापि कृषकस्त्रिया लोहलोठकानुगतकासबोजनिवहः क्वचित पुजीक्रियते , तथाऽत्र निशया स्त्रिया लोठकेन तमसा कासिबोजनिवहाकारो ग्रहगणः पश्चिमदिग्भागे पुजीक्रियते । 

इयमीदृश्युत्प्रेक्षा दुर्लभा साधारणतः । 

संस्कृत ऐतिहासिक काव्य

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.