"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

विल्हणस्य ' विक्रमाङ्कदेवचरितम्

विल्हणस्य ' विक्रमाङ्कदेवचरितम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 विल्हणस्य ' विक्रमाङ्कदेवचरितम् 

            विल्हणः स्वकृते विक्रमाङ्कदेवचरिते नाम महाकाव्ये अन्तिमेष्वादशसर्ग स्वीयं चरितं विस्तरेणोपनिबद्धवान् , ततोऽवगम्यते यद् अस्य कवेः प्रपितामहः मुक्तिकलशः , पितामहः राजकलशः , पिता च ज्येष्ठकला इति नामभिः समाख्या यन्त । अस्य भ्रातरौ इष्टरायः आनन्दश्चेति द्वौ आस्ताम् । माता चास्य नागदेवो । काश्मीरदेशश्चास्य जन्मभूमिः । आश्रयदातार कमपि गुणिनं राजा नमन्विष्यन्नयं मथुरा - कान्यकुब्ज - प्रयाग - कासी - धारादीनि स्थानानि गया दक्षिणभारतस्थितं कल्याणनगर प्राप्तवान् यत्र तदा चालुक्यवंश्यः प्रसिद्धो राजा विक्रमादित्यः षष्ठः शासनं करोति स्म । 

विल्हणस्य ' विक्रमाङ्कदेवचरितम्


            भोजो धारानरेशो नानेन दृष्टो यदाऽयं धारामावातों यताऽस्य धारागमनात् पूर्वमेव स दिवं गतवानासीत् । विक्रमादित्यषष्ठस्य कालः १०७६ तः ११२७ ई ० पर्यन्तं मन्यतेऽतोस्य कवेः समयः एकादशशतकोत्तरभागो द्वादशशतकस्यादिभागश्च निश्चीयते । 

            विक्रमाङ्कदेवरितगामके काव्येऽष्टादशसर्गाः सन्ति । चालुक्यवंशस्थ विक्रमादित्यषष्ठस्य जीवनचरितं प्रसङ्गतस्तत्पूर्वजानां च चरितं निबद्ध विद्यते । ऐतिहासिकपटनानां निर्देशे विल्हणस्तथा सावधानोऽवत्तंत यथा चालुक्यवंश्यस्येतिहासोऽत्र स्फुटावभासतां गतः । अत्र काव्ये कविना वैदर्भमार्ग स्यानुसरणं कुर्वतां माधुर्यस्य प्रसादस्य च प्रयोगे प्रचुरं प्रयतितम् । वीररसस्य प्राधान्येऽपि शृङ्गारादिरसस्तदङ्गतया निपुणं निबद्धः ।      

 कविताया दृष्टान्ततया कतिचन श्लोका अत्रोधियन्ते --
' कर्णामृत सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान् खलस्य । 
निरीक्षते केलिवनं प्रविष्टः क्रमेलकः कण्टकजालमेव । '
 ' साहित्यपायोनिधिमन्यनोत्यं कर्णामृतं रक्षत हे कवीन्द्राः । 
यदस्य येत्या इव लुण्ठनाय काय्यार्थचौराः प्रगुणीभवन्ति ॥ " 
' गृहन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम् । 
रत्नेषु लुप्तेषु बहुवमत्यरद्यापि रत्नाकर एव सिन्धुः ।। ' 
' कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्या श्रमजितेषु । 
कुर्यादनाद्वेषु किमङ्गनानां केशेषु कृष्णागुरुधूपवासाः ।। " 
' प्रौडिप्रकर्षेण पुराणरोतिव्यतिक्रमः श्लाध्यतमः कवीनाम् । 
अत्युन्नतिस्फोटितकञ्चुकानि वन्द्यानि कान्ताकुचमण्डलानि । ' 

        कालिदासेन यथा रघुवंशे इन्दुमतोस्वयंवरवर्णनं कृतं तथैव विल्हणेनापि स्वयंवरस्य वर्णनं कृतम् । 

 कालिदासेन यत्र --

 ' तां प्रत्यभिव्यक्तमनोरथानां महोपतोनां प्रणयाबदत्यः । 
प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ॥ 

इत्युक्तं , तत्र विल्हणेन

 ' तदोयवश्वेन्दुविलोकनेन सान्द्रोल्लसद्रागपयोनिधोनाम् । 
तत्रागतानां पृथ्वोपतीनामासन् विचित्राणि विचेष्टितानि । ' 

इत्यमुक्तम् । यत्र कालिदासः 

' सच्चारिणी दीपशिखेव रात्री यं यं व्यतीयाय पतिवरा सा । 
नरेन्द्रमााट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ' 

इति वर्णयति , तत्र विल्हॅणः 

' मध्येन येषां वसुधापतीनां जगाम सा कामवशीकृतानाम् । 
स्वयंवरमग्रजसेव पूर्णास्तेषां दृशः साश्रुजला बभूवुः ॥ ' 

         एतादृशीनां समतानां दर्शनेन सुखमवगन्तुं शक्यते , यद् विल्हणेन कालि दासकाव्यानि निपुणमनुशील्यैव स्वीयं काव्यं निर्मितम् ।


 संस्कृत ऐतिहासिक काव्य

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.