"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

सोमेश्वरस्य ' कीत्तिकौमुदीकाव्यम्

सोमेश्वरस्य ' कीत्तिकौमुदीकाव्यम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

सोमेश्वरस्य ' कीत्तिकौमुदीकाव्यम् 

        सोमेश्वरनामकेन ११७२-२२६२ ई ० स्थितेन कविना कीत्तिकौमुदीनामक काव्यमेकं प्रणीतं यत्र गुर्जरमहीपालयोर्वीरधवलबीसलदेवयोमन्त्री वस्तुपालतेजपालः कौतिशालितया स्तुतः । काव्यसिद गद्यस्यापि कोडीकारेण विलक्षण प्रकारकम् ।

सोमेश्वरस्य ' कीत्तिकौमुदीकाव्यम्



 अरिसिंहस्य ' सुकृतङ्कीर्तनम्

एकादशसर्गात्मकमिदं काव्यं वस्तुपालतेजपालस्य तीर्थयात्राधर्मकृत्यादीनां वर्णनायोपनिबद्धम् । पूर्वोक्त एवास्य समयः । 

बालचन्द्रसूरिणो ' वसन्तविलासः '

 इदमपि काव्यं पूर्वोक्तमन्त्रिस्तुतिविषयकमेव । इदमपि तत्समयसम्भवमेव 

नयनचन्द्रसूरिणो ' हम्मीरमहाकाव्यम् ' 

अथ चौहानभूपालस्य हम्मीरस्य वर्णने चतुर्दशभिः सर्गः प्रचुर साहित्यिक प्रस्तुता । ऐतिहासिकसामग्री तु स्वल्पेव । अस्य काव्यस्य रचनाकाल : १४ शताब्दी मन्यते । 

चन्द्रशेखरस्य ' सुर्जनचरितम् ' 

विशतिसर्गनिबत्र काव्यग्रन्ये सुर्जनसिंहस्य चरितं प्रस्तुतम् । सुर्जन सिंहोऽकबरस्य सामन्तमुख्योऽभवद्योऽकबरेण बहुषु युद्धेषु नियुक्तः । अत्र काव्ये बूदोनृपाणों हायावश्यानां चरितं प्रसादिक्या शैल्या निबद्धम् । ऐतिहासिक सामग्रथा सह साहित्यिकसामग्रवपि प्रचुरात्र प्राप्यते । ई ० षोडशशताब्दे निमित्तमिदमिति निश्चितम् । 

राजनाथडिण्डिमस्य ' अच्युतरायाभ्युदयम् ' 

इदमेतिहासिक काव्यम् षोडशे ईशवीयशतके निर्मितम् । अत्र अच्युतराय नामकस्य विजयनगराधोशस्य राज्यकाले जाता घटनावली विस्तरेण वणिता । 

गङ्गादेव्याः ‘ मधुराविजय ' ' बोरकम्परायचरितं ' वा 

विजयनगरसाम्राज्यस्य आरम्भिककालिकघटनाना परिचयोऽत्र रोचकपडत्या प्रदत्तः । अस्य लेखिका कम्परायस्य भायेंति कृत्वाऽवत्या घटनावली सत्या मन्यते । अस्य रचनाकालः ईशवीयचतुर्दशशतकम् ।

 सन्ध्याकरनन्दिनो ' रामपालचरितम् 

सन्ध्याकरनन्दी नाम कविः पालवंश्यनरेशरामपालल्य जीवनवृत्तं श्लिष्टपद्य द्वारा प्रस्तुतवान् । 

अज्ञातक के ' पृथ्वीराजविजयम् ' 

काव्यमिदमैतिहासिकाचां महते जपयोगाय । अत्र पृथ्वीराजस्य विजयानां वर्णनमुपनिबद्धम् । सदस्य विषयोऽयं यदस्य काव्यस्य अपूर्णा त्रुटिपूर्णा च एका एवं प्रतिलिपिः प्राप्यते । अस्य रचयितुर्नामापि न ज्ञायते । १२०० तमेशवीये निर्मितायां जपरवकृतायाम् अलङ्कारविमशिन्याम् अल्योल्लेखस्य दर्शनात्तत्पूर्व कालिकत्वमस्य प्रभातुं शक्यते । १४४८ तमेशबीये काश्मीरोड्वेन जोनराजेनात्र-टोकाऽपि लिखिता । एतेनास्य ग्रन्थस्य प्रणेताऽपि कयन्चन काममोरदेशीय एवेति सम्भाव्यते । 

शम्भुक्तो राजेनकर्णपूर 

काग्मोरनृपते देवस्य प्रशस्तिरोपनिवदा ।

 सर्वानन्दस्य ' जगडूचरितम् '

 जगदूसाहो नाम कोऽपि बैठी १२५६-१२५८ ई . समये जाते दुर्भिक्षों सुधाकटे निपतितानां प्राणिनां रक्षामकरोत्तस्यैव कोतिरोपनियवा । गुर्जर प्रान्ते जातस्य दुभिक्षस्यातीय हृदयद्रावक वर्णन तक प्रस्तुतम् । 

एतदतिरिकान्यपि सोमपालविलासादीनि काण्यानि प्रयन्ते ।

संस्कृत ऐतिहासिक काव्य

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.