"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

चम्पूकाव्यम्

चम्पूकाव्यम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

चम्पूकाव्यम् 

चम्पूसमदायः 

सामान्यतः काव्यस्य भेदद्वयं प्रथते - दृश्यं श्रव्यञ्चेति । धव्यकाव्यमपि द्विप्रकारम् -गद्यकाव्यं पद्य काव्यञ्चेति । स्वीययाऽर्थप्रधानतया गद्यकाव्यं गौरवशालि , यतो हि पद्य काव्यं कियतांशेन रागद्वारापि श्रोतृजनमनांख्याकर्ष यति , गद्यकाव्यं तु स्वीयेनार्थगौरवेणैव श्रोतृजनहृदयान्यावर्जयेत् । गद्यकाव्य गतमर्थगौरवं पद्य काव्यगतमर्थगौरवपुरस्कृतं रागमयत्वं चेत्युभयं मिलितं सदधिकं चमत्कारं जयनेदिति भावनैव चम्पूकाव्यस्योत्पत्तौ कारणत्वेन सम्भा व्यते चम्पूरामायणप्रणेता भोजराजोपीममेवार्थमाह 
' गद्यानुबन्धरसमिश्रितपद्यसूक्तिहंद्या 
हि वाद्यकलया कलितेव गोतिः । 
तस्माद्द्यातु कविमागंजुषां सुखाय 
चम्पूप्रबन्धरचनां रसना मदीया ॥ ' 
गद्य सम्बन्धेन पद्यानि तथैवानन्ददायकानि जायन्ते यथा वाद्ययन्त्रैरुपेतानि गायनानि । यथा केवलं गायनं न तथा चमत्कारकारि यथा वायापस्कृतं , तथेव केवलं गयं न तथा चमत्कारकारि तथा पद्य मिश्रमिति भावयित्वेव कवयः चम्पू काव्यान्यसृजन । 
चम्पूकाव्यम्

चम्पूलक्षणम् 

सर्वप्रथममाचार्यो दण्डी गद्य पद्यमयी वाणी चम्पूरित्यभिधीयते ' इति चम्पू लक्षणमुक्तवान् । तदनन्तरभाविनोऽप्याचार्यास्तदेवान्ववदन् । ' गद्यपद्यमयं काव्यं चम्पूः ' इति तल्लक्षणे वाणीस्थाने काव्यपदनिवेशोऽपि न कापि नवीनता 
' क्वचिदत्र भवेदार्या क्वचिद् वक्त्रापवक्त्रके । 
आदी पद्येनमस्कारः खलादेवृत्तकीर्तनम् ॥ 
इति लक्षणानुरोधेन कथाऽऽख्यायिकयोरपि गद्यपद्य मिश्रितत्वेन चम्पुलक्षण प्रसक्तिस्तु न शङ्कनीया , तयोगद्यस्यैव प्राधान्यात् , लक्षणानुरोधेनैव कतिपय पद्यानां तयोः प्रवेशाच्च । 
चम्पूकाव्येषु तु गद्य पद्य योर्मात्रा प्रायेण समा भवति किमप्येकमङ्गमति पृथुलं न जायतेत्यस्मिन्नशे कवयः सतास्तिष्ठन्ति । 

चम्पूकाव्यविकासः 

चम्पूकाव्यं गद्यकाव्यस्यैव परिमार्जितं रूपमिति कयनेन सत्यमपलप्यते । यद्यपि यजुर्वेदे गद्यपद्योमिश्रणमुपलभ्यते तथापि नासो चम्पूप्रकारः । पाली गद्यपद्यनिबद्धषु जातकग्रन्थेष्वपि न चम्पूस्वरूपं दृश्यते । अतः आर्यसूरिकृता जातकमाला हरिषेणस्य प्रयागप्रशस्तिश्च गद्य पद्य मिर्थ प्रापभूत शरीर प्रयागप्रशस्तौ गद्य पद्यमिश्रणमस्य प्राथमिकप्रयोगरूपं मन्तुं शक्यते । यद्यपि भट्टेन विरचिताः । त्रिष्वप्येषु शिलालेखरूपः प्रबन्धः ' एपिग्राफिका इण्डिया ' इति नामके प्रकाशने नवमभागे ३२ तमे पृष्ठे मुद्रितः । अस्य शिलालेखस्यैक धारयतस्तथापि चम्यूकाव्येन वास्तविक रूप दशमशताब्द्यामेव प्रकटितं यदा संस्कृतसाहित्येतिहासः नलचम्पूर्जनिमलभत । 

त्रिविक्रमभट्टः 

त्रिविक्रमभट्टः ' नलचम्पूः ' इति संज्ञया प्रसिद्ध चम्पूग्रन्थं प्रणीय गये पचे च समानभावेन काव्यगुणानुपस्थापयितुमयतत । त्रिविक्रमभट्टः स्वोये ग्रन्थे -
' शश्वद् बाणद्वितीयेन नमदाकारधारिणा । 
धनुषेव गुणाढ्य न निश्शेषो रञ्जितो जनः ॥ ' 
इति वाणभट्ट स्मरति 
त्रिविक्रमभट्टस्य नलचम्पूगतं पद्यम -
' पर्वतभेदि पवित्र जेत्रं नरकस्य बहुमतङ्गहनम् । 
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत । '
 इति भोजराजेन सरस्वतीकण्ठाभरणे समुद्धृतम् । अयं त्रिविक्रमभट्टर राष्ट्रकूटवंश्यकृष्णद्वितीयपुत्रस्य इन्द्रराजस्य नवसारीशिलालेखं लेखितवान् , तत्र - 
' श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनुना । 
कृता शस्ता प्रशस्तेयमिन्द्रराजाङ्घ्रिसेविना ।। ' 
इति पर्व विद्यते । 
एतेन सर्वेण त्रिविक्रमभट्टख्य बाणभोजमध्यत्तित्वमिन्द्रराजाख्यनृपतिसम कालिकत्वं च प्रतिपन्नं भवति ।

 पूर्वोल्लिखितस्य नवसारीशिलालेखस्य समयः ९ १५ खोष्टीयो वर्तते , अत त्रिविक्रमभट्टः स्त्रीष्टीयदशमशतकस्य पूर्वाद्ध बभूवेति निश्चयेन वक्तुं शक्यते । स चायं दशमशतकपूर्वभागोद्भवत्रिविक्रमः कविवरराजशेखरस्य समसामयिक स्वादिति सम्भाव्यते । 

त्रिविक्रमभट्टस्य कृतयः

नलचम्पूः मदालसाचम्पू : नवसारीशिलालेखश्चेति त्रयः प्रबन्धाषिविक्रम 

' जति विबुधबन्धुविन्ध्यविस्तारवक्षः 
स्थलविमलविलोलत्कोस्तुभः कंसकेतुः ।
मुखसरसिजरङ्गे यस्य नृत्यन्ति लक्ष्म्याः 
स्मरभरपरिताम्यत्तारकास्ते कटाक्षाः ॥ ' 
इति । प्रशस्तेरस्याः कविताशैली नल चम्पूगतां काव्यशैली तुलयतीति सिद्धयत्य नयोः प्रबन्धयोरेककत्तू कत्वम् । नलचम्पूः दमयन्तीचम्पुरिति नामान्तरेणापि प्रसिद्धयति । अत्र सप्तो च्वासा विद्यन्ते । अस्य अन्यस्य सर्वत्राप्युच्छ्वासान्ते हरचरणसरोजपददर्शनाद हरचरणसरोजाङ्कत्वं कथ्यते । 
माघस्य ध्यङ्घत्वमिव किरातार्जुनीयस्य लक्षम्यत्वमिव वा अस्यापि ग्रन्थस्य 

अत्र अन्थे कविः सर्वमपि श्लेषप्रकार सरलतापुरस्कृतं तथा प्रयुक्तवान् येन पाठकानां हृदयानि माद्यन्ति । सुबन्धोः कवितायां श्लेषमयता - साधनायं यः अयत्नभरः कृतो दृश्यते , तादृशः प्रयाससाध्यः श्लेषोऽत्र दुरापः । अत्रत्यः सर्वो ऽपि श्लेषः सुगमः सन्नपि हृद्यतमः 
' सदूषणापि निर्दोषा सखरापि सुकोमला । 
नमस्तस्मै कृता येन रम्या रामायणो कथा । ' 
आर्यावर्त्तवर्णने विपल्लवशब्दस्य कीदृशः स्पष्टोऽर्थः श्लेषण गुम्फितः 
' भवन्ति फाल्गुने मासि वृक्षशाखा विपल्लवाः । 
जायन्ते न तु लोकस्य कदापि च विपल्लवाः ।। ' 
न केवलं श्लेषचमत्कार एव , अपि तु परिसङ्ख्याया विरोधाभासस्योत्प्रेक्षाया उपमाया वा साधूपन्यासे कविरयं सिद्धहस्तः । दृश्यताम् -
' उदयगिरिगतायां प्राक्प्रभापाण्डुताया 
मनुसरति निशीथे शृङ्गमस्ताचलस्य । 
जयति किमपि तेजः साम्प्रतं व्योममध्ये  
सलिलमिव विभिन्नं जाह्नवं यामुनश्च ।। ' 

' मदालसाचम्पू ' नामकस्तु ग्रन्यो दुरापतया परिचायितुं न पार्यते । 

सोमप्रभसूरिः 

दिगम्बरजैनः सोमप्रभसूरी राष्ट्रकूटनरेशस्य कृष्णस्य राजत्वकाले सामन्त शारिकेसरिचालुक्यतृतीयस्य सभायां ९५९ तमेशवीयवर्षे ' यशस्तिलकच नामक ग्रन्थं लिखितवान् , यो ग्रन्थो जनमतसिद्धान्तानामवगतये साचूपयुज्यते । 

 यशस्तिलके अष्ट उच्छ्वासाः सन्ति । अत्र अवन्तिराजो यशोधरः , तत्पल्यः पता , राज्ञो मृत्युः , नानायोनिषु भ्रमणम् , अन्ततस्तस्य जैनधर्मप्रवेश वादयोा निपूणं वणिताः । 

गुणभद्रकृतमुत्तरपुराणमाथित्य चम्पूग्रन्थोऽयं प्रणीतः । इमामेव यशोधर नृपतिकथामाश्रित्य पुष्पदन्तेन ' जसहरचरिउ ' नामकमपभ्रंशकाव्यं वादिराज सूरिणा च यशोधरचरितं नाम संस्कृतकाव्यं व्यरचि । 
यद्यत्य चम्पूग्रन्थस्य शैली अलङ्कारपूर्णा प्राञ्जला च भाषा , तथापि नलचरितचम्पूसमानं माधुर्याद्यत्र नोपलभ्यते । बाणमनुसरन्नयं कविः स्वीयेन ग्रन्थे जन्मान्तरवृत्तमुपन्यस्तवान् । 

हरिचन्द्रः 

धर्मशर्माभ्युदयनामकमहाकाव्यप्रणेता हरिचन्द्रो नाम दिगम्बरजेनः ' जीवन्धरचम्पू ' नामक ग्रन्थं प्रणीतवान् । अत्र उत्तरपुराणगता जीवन्धरस्य जीवनकथा एकादशभिलम्भकैः लिखिता । अस्य हरिचन्द्रस्य परिचयादिकं धर्म शर्माभ्युदयनामककाव्यस्य प्रसङ्गे निरूपितम् । 

भोजराजः 

भोजराजेन धाराधीशेन कृता रामायणचम्पू : किष्किन्धाकाण्डावसाना एव , तस्या युद्धकाण्डं लक्ष्मणभट्टेन कृतम् । अयं भोजराज एकादशशतकोद्भवः प्रसिद्धः साहित्यसेवी । 

चम्पूरामायणस्य साहित्यिक गौरवमतिमहत्त्वपूर्णम् । भोजस्य शब्दगुम्फः स्वभावसरलः अर्थरा शिश्च चमत्कारातिशयशाली । अस्य वाल्मीकिकाव्यप्रशं सायां लिखितं पद्यं नितान्तहृयम् 
' वाल्मीकिगीतरघुपुङ्गवकीतिलेशै 
स्तृप्ति करोमि कथमप्यधुना बुधानाम् । 
गङ्गाजले वि भगीरथ यललब्धैः 
कि तर्पणं न विदधाति नरः पितृणाम् ॥ '
सीताया अशोकवाटिकायां तिष्ठन्त्या दशां वर्णयति कविः-
 ' उपघ्नवृक्षस्य परोक्षमावादाथित्य भूमि सुचिरं लुठन्त्याः । 
नक्तवरस्त्रीमुखकशितायाः सीतालतायास्त्रिजटा जटाऽभूत् ॥ ' 
तदिदमतिचमत्कारि चम्पूकाव्यम् ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.