महाकवि शिवस्वामी का सम्पूर्ण परिचय

महाकवि शिवस्वामी का सम्पूर्ण परिचय हिंदी व संस्कृत में 

            कप्फनाभ्युदय ' नामकबौद्धकाव्यप्रणेता शिवस्वामी नाम महाकविः कश्मी रानलंकृतवान् । तस्य समयः ८१-८-८८५ ई ० राज्यं कुर्वतोऽवन्तिवर्मणः सभा पण्डिततया नवमशतकम् --

' मुक्ताकणः शिवस्वामो कविरानन्दवर्धनः । 
प्रथां रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः ।। ' ( राजतरङ्गिणी ) 

            शैवमतावलम्बी सन्नपि चन्द्र मित्रनामकबौद्धसन्न्यासिनोऽनुरोधेनायं पूर्वोक्तं महाकाव्यं निरमात् । वाग्देवतावतारः काव्यप्रकाशकारोऽस्मात् काव्यात्

महाकवि शिवस्वामी का सम्पूर्ण परिचय


 उल्लास्यकालकरखालमहाम्बुवाहम् ' इत्यादि पद्य ध्वन्युदाहरणप्रस्तावे समुद्धृत वानतोऽस्य महती प्रसिद्धिरासीदिति सुखमनुमातुं शक्यते ।

            बौद्धसाहित्ये कप्फनस्याबदानं प्रसिद्धम् , कष्फनो दक्षिणदेशस्थलीलावतो . नगर्याः शासक आसीत् । स हि श्रावस्तीशासकं प्रसेनजितं जिगाय । प्रसेनजिता घ्यातो बुद्धः प्रकटोभूय कप्फनं विजितवान् । अन्ते कप्फनो बुद्धं शरणं प्रपन्नः कृतकृतत्यतामापत् । इतोयती एव कथा शिवस्वामिना विशतिसर्गणिता इमामेव कथां रञ्जयितुं तेन मलयपर्वतर्तुंकुसुमावचयजलक्रीडासूर्यास्तचन्द्रोदय मदिरापानानि विस्तरेण वणितानि । तस्य बहुकथाज्ञत्व - चित्रकवित्व - यमक कवित्व - सरसकाव्यनिर्माणक्षमत्वानि तेन स्वयमुक्तानि -- 
' विदितबहुकथार्थश्चित्रकाव्योपदेष्टा यमककविरगम्यश्चारुसन्दानमानी । 
अनुकृतरघुकारोऽभ्यस्तमेण्ठप्रचारो जयति कविरुदारो दण्डिदण्डः शिवाङ्कः । '
             कालिदासस्य माघस्य रत्नाकरस्य काव्यानि चानेन निपुणं परिशीलितानि इति दृश्यते तदीयकवितायाम् --
 ' वेणीषु मूर्छामिव सम्प्रयाताः कपोलयोर्लीनमिवादधानाः । 
स्मितेष्विवोच्छ्वासमिवोद्वहन्तो विलासिनीः शिश्लिषुरिन्दुपादाः ।। 
' धृतसन्धिरसौ विचित्रवृत्तिर्विदधानः स्फुटशुद्धपात्रयोगम् । 
मधुवारविधिः सनायकाङ्को ववृषे नाटकवन्नितम्बिनीनाम् ॥ ' 
' विनयं विनयन् स्मितानि पुष्णन् नयनानि भ्रमयन् वचांसि धुन्वम् । 
मुखराणि विभूषितानि कुर्वन् वरवेषो ववृधे मदो वधूनाम् ॥ ' 

मुहुरविशदा विसम्भाा मुहुःस्मृतमन्यवो 
मुहुरसरलाः प्रेमप्रह्वा मुहुर्म हुरस्थिराः । 
वितथशपथोपालम्भाज्ञा मुहुर्मधुरा 
परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः ।।