मख़ुकः का सम्पूर्ण परिचय
11/11/2021 10:58:00 am
मख़ुकः का सम्पूर्ण परिचय संस्कृत और हिंदी में
मङ्खः मधुकः , मङ्खको वा विश्वावत्तस्य पुत्रः काश्मीरवासी चासीत् , मख़ुकस्य भ्राता अलङ्कारः ११२७ तः ११५ ९ ई ० पर्यन्तं काश्मीरान शासित वतो जयसिंहस्य मन्त्री आसीदिति मख़ुक स्यापि स एव समयो निश्चीयते । साहित्यविद्यागुरुरासोत् । मख़ुकेन श्रीकण्ठचरितन्नाम पञ्चविंशतिसर्गसम्पूर्ण महाकाव्यं निबद्धम् । अत्र महादेवेन कृतत्रिपुरध्वंसो विशिष्य वर्णितः । अन्तिमे सर्गे समकालिकानां सन्निहितपूर्वकालवत्तिनां च कवीनां वर्णनं कृतं यदतिरमणीयम् ।
प्रथमः सर्गो मङ्गलाचरणात्मकः अत्र काव्ये जोनराजस्य टीका विद्यते ।
मधुकेन अलङ्कारसूत्राण्यपि कृतानि , यत्र समुद्रबन्धेन टीकाकृता । मङ खुकस्य काव्ये पदानां मधुरो विन्यासः अर्थानां समुद्भावना , भक्तेश्चोरे कः सहृदयानां मनांसि मदयन्ति । निदर्शनं यथा
' सूक्तौ शुचावेव परे कवीनां सद्यः प्रमादस्खलितं लभन्ते ।
अधौतवस्त्रे चतुरं कथं वा विभाव्यते कज्जलबिन्दुपातः ।। '
' नो शक्य एवं परिहृत्य दृढां परीक्षां ज्ञातुं मितस्य महतश्च कविशेषः ।
को नाम तोनपवनागममन्तरेण भेदेन वेत्ति शिखिदीपमणिप्रदीपो । '
निम्नलिखितमन्धकारवर्णनमतोक्मौलिक रमणीयञ्च विद्यते --
' किन्नु कालगणनापतेमंसीभाण्डमयमवपुहिरण्मयम् ।यत्र यद् विपरिवर्तितानने लिम्पति स्म धरणीं तमोमसी । '
अस्ताभिमुखः सूर्यो विश्वव्यवहारगणनाप्रवृत्तस्य कालस्य स्वर्णमयं मसी भाजनम् , सूर्य परिवत्तित मुखे सति मसोपात्रमधोमुखं जातं ततः पतितता तमो मसी जगत् श्यामीकरोतोति भावः ।