"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

श्रीहर्ष का सम्पूर्ण परिचय

श्रीहर्ष का सम्पूर्ण परिचय हिंदी और संस्कृत में:-
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

श्रीहर्ष का सम्पूर्ण परिचय हिंदी और  संस्कृत में:-

         श्रीहर्षस्य नैषधीयचरितं नितान्तप्रसिद्ध विशालकायं महाकाव्यम् । श्रीहर्षस्य पिता श्रीहीरस्तथा माता च मामल्लदेवो आस्ताम् । श्रोहीरः काशीवासिनो गढ़वालवंशोद्भवस्य विजयचन्द्रस्य सभापण्डित आसीत् । शास्त्रार्थे केनापि विदुषा जितः श्रीहीरो मरणसमये स्वजेतारं पण्डितं पराजेतुं स्वसुतं श्रीहर्ष कथितवान् । तदाज्ञावशवर्ती श्रीहर्षो गङ्गातीरे चिन्तामणिमन्त्रजपं कृत्वा विशिष्टां प्रतिभा प्राप । लब्धवैदुष्यश्चासौ विजयचन्द्रस्य सभां प्रविश्य निम्न लिखितं श्लोक पपाठ --

श्रीहर्ष का सम्पूर्ण परिचय हिंदी और  संस्कृत में:-

' गोविन्दनन्दनतया च वपुः श्रिया च मास्मिन् नृपे कुरुत कामधियं तरुण्यः ।
अनीकरोति जगतां विजये स्मरः स्त्रीररोजनः पुनरनेन विधीयते स्त्री ।। '

             एतत्कृतीनां कश्मीरेषु महती प्रतिष्ठाऽऽसोत् , प्रसिद्धिरिमं मम्मटभागिनेयं समर्थयति । कान्यकुब्जाधीश्वरस्य जयचन्द्रस्य सभाऽनेनालङ कृता । तदुक्तमनेनैव ' ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरात् । ' इति जयचन्द्रपितुर्विजयचन्द्रस्य प्रशंसायां विजयप्रशस्तिनामा अन्थोऽनेन लिखितः ।

         जयचन्द्रो गढवालवंश्यो राजाऽऽसोत् । एकादशे द्वादशे चेशवीयशतके अस्य वंशस्योत्तरभारते प्रचुरः प्रभाव आसीत् । विजयचन्द्रजयचन्द्रौ मिलित्वा ११५६ ईशवीतः ११ ९ ३ ई ० पर्यन्तं राज्यं चक्रतुः । अतो हर्षस्य स्थितिकालो द्वादशशतकोत्तरार्धभागो मन्यते । 

श्रीहर्षकृतिपरिचयः 

१. स्थैविचारणप्रकरणम् - नामतो दार्शनिकग्रन्थोऽयं प्रायः क्षणभङ्गवाद खण्डनपरः । 

२. विजयप्रशस्तिः - जयचन्द्रपितुर्विजयचन्द्रस्य प्रशंसापरकं काव्यम् । 

३. खण्डनखण्डखाद्यम् - स्वनामख्यातोऽनिर्वचनीयतासर्वस्वभूतो वेदान्त ग्रन्थः । 

 ४. गौडोशिकुलप्रशस्तिः - वङ्गीवस्य कस्यचिद्राज्ञः स्तुतिपरं काव्यम् ।

 ५. अर्णववर्णनम् - स्वनामख्यातम् । 

६. छिन्दप्रशस्तिः - अज्ञातपरिचयस्य कस्यापि राज्ञो वर्णनपरोऽयं ग्रन्थः स्यात् । 

७. शिवशक्तिसिद्धिः - शिवशक्त्योपासनाग्रन्थोऽयं सम्भाव्यते । 

८. नवसाहसाङ्कचरितचम्पू : -नाम्नव विषयः स्वरूपच आख्यायेते । 

९ . नैषधीयचरितम्

      अत्र महाकाव्ये निषधशासकस्य नलस्य चरित्रं प्रस्तूयते । अस्मिन् ग्रन्थे द्वाविंशतिः सर्गाः २८३० श्लोकाश्च सन्ति । एतावतापि ग्रन्थेन नलचरितैकदेश एव वय॑ते ( केचित्तु ग्रन्थभिमपूर्णलब्धमाहुः ) , नलदम्पयन्त्योः परिणयाव धिवृत्तान्तः वर्णनमय्या पद्धत्था वर्णितोऽत्र ग्रन्थे । राजनि नले दमयन्तीरक्ते दमयन्तीचिन्तया दूधमाने स्वारामं पर्यटति सति तेन हंसो गृह्यते दयया मुच्यते च । स एव प्रत्युपकारभावनया नलस्य स्तुति दमयन्तीसमीपे करोति । दमयन्त्याः पूर्वराग उदयते । दमयन्त्याः पिता विदर्भः स्वयंवरमारचयति । दमयन्तीकामुका देवा अपि तत्रायान्ति , धृतनलस्वरूपाश्चत्वार इन्द्रयमवायुकुबेराः पञ्चमो नलश्चेति सर्वेषां समरूपतया दमयन्ती विचित्रां दशां प्रपद्यते । सभावर्णनाय समागता सरस्वत्यपि श्लेषवर्णनया दमयन्तीं व्यामोहयति । अवसाने दमयन्त्याः पातिव्रत्येन दृढानुरागेण च प्रीता देवाः स्वानि विशिष्टचिह्नानि प्रकटीकुर्वन्ति यैर्नल : परिचितो च भवति । जाते पाणिग्रहे कलिप्रवेशो मुखमुद्रणं च तस्य भवति । नलदमयन्त्यो सुखसङ्गमेन च ग्रन्थः समाप्यते । 

               अस्य ग्रन्थस्य सरसा वर्णनपद्धतिः शृङ्गारप्रकर्षपूर्णकथा च सहृदयहृदया न्यावर्जयतः । यथैव श्रीहर्षस्य खण्डनखण्डखाद्यमद्वितीयं तथैव नैषधीयमपि स्वक्षेत्रेऽनुपमम् । या प्रतिभा दर्शनरहस्यानि सरलीकरोति सैव शृङ्गारधारामपि प्रवाहयति । स्वयमुक्तं श्रीहर्षेण --

' साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले 
तर्के वा मयि संविधातरि सम लीलायते भारती । 
शव्या वाऽस्तु मृदूत्तरच्छदवति दर्भाङ्कुरैरास्तृता 
भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम् ।। ' 

श्रोहों यथैव दार्शनिककविः तथैव योगीति स्वयमुक्तं तेन 

' यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् । ' 

            श्रीहर्षः स्वीयस्य शास्त्रज्ञानस्य परिचयं प्रतिसगं ददाति , परन्तु सप्तदशसमें तु तेन स्वीयं नास्तिकास्तिकसकलदर्शनप्रवीणत्वं व्याकरणनिष्णातत्वं च सडिण्डिमनादं घोषितम् ।

            वेदान्तिना श्रोहर्षेण नैयायिका वैशेषिकाश्च कवितायामप्युपहसिताः --
' मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । 
गोतमं तमवेक्ष्यैव यथा वित्य तथैव सः ।। ' 
' ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारुमतं मतं मे । 
औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्त्वनिरूपणाय ॥ ' 
        श्रीहर्षस्योपरि प्राचां कवीनां प्रभावः संभवति । इन्दुमतीस्वयंवरं दृष्ट्वैवा नेन दमयन्तीस्वयंवरो वणितः स्यादित्यपि सम्भवति , परन्तु अस्य महाकवेवर्णन पद्धतिः सर्वथा स्वीया इत्यत्र कस्यापि वैमत्यं न सम्भवति । माघस्य प्रभातवर्ण नेन प्रभावितः श्रीहर्षः स्वोये महाकाव्ये एकोनविंशे सर्गे प्रभातवर्णनं कृतवान् परं शैली सर्वथा निजा प्रयुक्ता । 
        सर्वतः प्रधानमस्य महाकवेविषय इदं वक्तव्यमस्ति यद् देवभाषासाहि स्यस्य अपकर्षकाले अन्धकारयुगे प्रादुर्भूतोऽयं महाकविस्तादृशमालोकं दत्तवान् येन सकृत् सर्वा दिश एव चाकचिक्यपूर्णाः कृताः , अन्धकारयुगस्य प्रतिष्ठा शतकृत्वः समेधिता । 
        श्रीहर्ष - कवितायो नारीरूपस्य वर्णनमतीव सजीवम् । चतुर्थसर्गे विप्र लम्भशृङ्गारस्य कोनमपि परमरमणीयम् । चन्द्रोपालम्भस्तु संस्कृतसाहित्यस्य निधिरेव । सव लाकर्षणस्थानं श्रीहर्षस्य कथोपकथनचातुर्यवर्णनम् --
' मयाज पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् । 
पिपासुता शान्तिमुपैति वारिजा न जातु दुग्धान्मधुनोऽधिकादपि ॥ ' 
' वृथा कथेयं मयि वर्णपद्धतिः कयाऽऽनुपूर्व्या समकेति केति च । 
क्षमे समक्षव्यवहारमावयोः पदे विधातुं खलु युष्मदस्मदी । ' 
            नलदमयन्त्योः सरसा कथाप्रवणता कस्य नानन्दाय जायते । एवमेव परत्रापि कथोपकथनप्रसङ्ग भवन्तः सरसं वाक्यकदम्बं प्राप्स्यन्ति । 
        अन्येऽपि शास्त्रसम्मतास्तम् अत्र काव्ये यत्र तत्र कविना सप्रयास समावेशिताः सहृदयानां मनांसि रञ्जयन्ति । उत्प्रेक्षाणामपि चमत्कारोऽस्य नितान्तहृद्यः --
' यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममजिम । 
तदेव गत्वा पतितं सुधाम्बुधो दधाति पङ्कीभवदतां विधौ । ' 
' हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । 
कृतमध्यविलं विलोक्य ते धृतगम्भीरखनीखनीलिम । ' 
अस्य उत्प्रेक्षाचमत्कारसहकृतो गाढबन्धत्वकृतश्चमत्कारो विस्मयमावति 
' वैदर्भीकेलिशेले मरकतशिखरादुत्यितैरंशुद : 
ब्रह्माण्डाघातभग्नस्यजमदतया ह्रीधृतावाङ मुखत्वेः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रे 
यद् गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुजृम्भते स्म ।। 
' दानमाहात्म्यवर्णनमपि पञ्चमसर्ग नितान्तरमणीयं दृश्यते --

' दानपात्रमधमणमिहैकग्राहि कोटिगुणितं दिवि दायि । 
साधुरेति सुकृतैयदि कत्तुं पारलौकिककुसीदमसीदत् ॥ ' 
        वयं पश्यामः - श्रीहर्षस्य कविता सरसया पद्धत्या प्रचलन्ती मध्ये मध्ये दार्शनिकतत्त्वान्युपन्यस्य कविना कठिनीकृता । एतदेव मनसिकृत्य कविना स्वयमुक्तम् 
' ग्रन्थग्रन्थिरिह क्वचित् क्वचिदपि न्यासी प्रयत्नान्मया 
प्राज्ञम्मन्यमना ठेन पठिती माऽस्मिन् खलः खेलतु । 
श्रद्धाराद्धगुरुः श्लथोकृतदृढग्रन्थिः समासादय 
स्त्वेतत्काव्यरसोनिमज्जनसुखव्यासज्जनं स्सज्जनः ।। 
        नलकथाधाराणि नलोदय - नलाभ्युदय - दमयन्तीकथा - दमयन्तीपरिणय राघवनैषधीय - कलिविडम्बन - नलचरित - सहृदयानन्दादीनि सर्वाण्यपि काव्यानि नैषधेनास्तं नीता । नीतिकाव्यस्यास्य रमणीयत्वे प्रमाणम् ।
         यद्यपि नैषधकाव्यं सौमबद्धताया अभावात् कठिन्यादेकस्यैवार्थस्य शब्दा न्तरेणावर्त्तनाच्च माधकिरातार्जुनीयापेक्षया न्यूनमर्यादं मन्तव्यं भवति तथापि नैषधे स्थितं रसोल्वणत्वं सर्वमतिशय्य वर्तते । एतद्दृशैव लोकाः कथयन्ति ' उदिते नैषधे काव्ये क्व माघः क्व च भारविः ? '  

   नैषधस्यापूर्णता :-

नैषधीयचरितं लिखितुमारभमाणस्तद्विवाहेन काव्यं कथं समापयेत् ? अत्र प्रसङ्ग उत्तरद्वयं सम्भवन्ति - तावदेव निर्माय कविः परलोकं गतः , इत्येकम् । अथवा - निर्मितस्याप्यग्रेतनस्यांशस्य प्राप्तिर्न जायते । तत्र प्रथममुत्तरं नोचितं यतः खण्डनखण्डखायें श्रीहर्षेण नेषघस्य चर्चा कृता , तेन नैषधं समाप्य खण्डन प्रणयनं प्रतीयते । अतः परिशेषान्नैषधशेषांशस्याप्राप्तिरिति कल्प एवं फलति । 
        अत्र प्रसङ्ग श्रीकृष्णमाचार्यमहोदयो लिखति यत् - उत्तलपान्ते हस्तलिखितः नेषधस्याग्रेतनो भागो रामगोपालस्मृतिभूषणमहोदयेन दृष्टः , यतः सार्धः श्लोकोऽपि रामगोपालमहाशयेन कृष्णमाचार्यस्य समीपे लिखित्वा प्रेषितः 
' वदन्ति चेच्चन्द्रमसं सुधारसं न पीयते तैः किमु नायिकाधरः । 
सुरापगाम्भः पिवता जनेन किं रसोत्तरं नीरधिनीरभुच्यते । ' 
' उत्तुङ्गस्तनपर्वतादवतरन्दङ्गेहारावली रोमालि प्रतिपद्यते ।
 
' म ० म ० राखालदासन्यायरत्नमपि कथयति स्म यत् पद्याध नैषधस्य- सस्मार न स्मरमनाः प्रियदूतभूतं तत्रामरालयमरालमरालकेशी । '
        इदं सर्व निर्णयं न जनयति , सन्देहं तु जनयत्येव । कृष्णमाचार्यस्य तु वङ्गे कदाचिद् नैषधशेषस्योपलब्धेराशाप्यासौदेव । एतन्महाकविभिन्नाः अपरेऽपि बहवो महाकवयः सन्ति , तेषां संक्षिप्तपरि चयोऽत्र दीयते , विस्तरभयात्तेषां काव्यस्य विषये नोच्यते किञ्चित् । 
          नाम                           समयः                                       कृतिः 
    अभिनन्दः                     दशमशतकम्                     कादम्बरीकथासारः 
    मेण्ठः                            पञ्चमशतकम्                     हयग्रीववधः     
   भट्टारहरिचन्द्रः                पञ्चमशतकम्                 धर्मशर्माभ्युदयम् 
   जिनसेनः                        नवमशतकम्                     पार्वाभ्युदयम् 
   वासुदेवः                         नवमशतकम्                   युधिष्ठिरविजयम् 
  धनञ्जयः                       नवमदशमशतके               द्विगन्धानकाव्यम्

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.