"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

क्षेमेन्द्र का सम्पूर्ण परिचय

क्षेमेन्द्र का सम्पूर्ण परिचय हिंदी व संकृत में
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

क्षेमेन्द्र का सम्पूर्ण परिचय हिंदी व संकृत में:-

            व्यासदासापरनामा क्षेमेन्द्रः प्रकाशेन्द्रस्य पुत्रः सिन्धोः पौत्रः कश्मीरदेश वासी चासीत् । क्षेमेन्द्रस्य पिता प्रकाशेन्द्रः ब्राह्मणानां संरक्षक आसीत् । प्रथम मसौ शैव आसीत्परन्तु पश्चात् , सोमाचार्यप्रभावात् वैष्णवः समजायत । शास्त्रगुरुस्तस्याभिनवगुप्तः ।काश्मीरराजस्य अनन्तस्य सभापण्डितः क्षेमेन्द्रः , अनन्तस्य शासनकालः १०२७ ईशवीतः १०६४ ई ० पर्यन्तम् । अतः क्षेमेन्द्रस्य समयः एकादशशतकमिति निश्चित्य वक्तुं शक्यते । 

क्षेमेन्द्र का सम्पूर्ण परिचय हिंदी व संकृत में


             अनन्तस्य शासनकाले असन्तोष - षड्यन्त्र नैराश्य - रक्तपातानां बाहुल्यमा सीदतः कोमलकवितायाः कृते तद्युगमयुक्तमासीत् , तथापि क्षेमेन्द्रः स्वदेशवा सिनः सत्पथमानेतुं प्रयस्यन्निव बहूनुपदेशप्रचुरान् ग्रन्थान्निबंबन्ध ।

क्षेमेन्द्रस्य कृतयः 

            क्षेमेन्द्रेण शशिवंशमहाकाव्यम् , अमृतरङ्गकाव्यम् , अवसरसारः , मुक्तावली , लावण्यवती , देशोपदेशः , पवनपञ्चाशिका , पाकादम्बरी ( एते नाममात्रशेषाः ) , अवदानकल्पलता , नीतिकल्पतरुः , लोकप्रकाशकोशः , सेव्यसेवकोपदेशः , विनय वल्ली , दर्पदलनम् , कविकण्ठाभरणम् , रामायणमञ्जरी , भारतमञ्जरी , बृहत्क थामञ्जरी , समयमातृका , दशावतारचरितम् ( एते श्रुयन्ते प्राप्यन्ते च ) एते ग्रन्था रचिताः । 
            क्षेमेन्द्रस्य अवदानकल्पलता सार्धशतवर्षाभ्यन्तर एवं तिब्बतभाषाऽनुवा दावसरं लेभे इति क्षेमेन्द्रस्य धार्मिकोदारतायाः सुन्दरकाव्यशैल्याश्च प्रबलं प्रमाणं |  दशावतारचरितन्नाम महाकाव्यं क्षेमेन्द्रस्यान्तिमा मधुरतमा च कृतिः । अस्मिन् स्वतन्त्र महाप्रौढे च महाकाव्ये विष्णोर्दशावताराः रोचकशैल्या वर्णिताः । क्षेमेन्द्रस्य भाषा मधुरा , सरसा सुबोधा चासीत् । उदाहरण मेकं यथा ' दयितजनवियोगोद्वेगरोगातुराणां विभवविरहदैन्यम्लायमानाननानाम् । शमयति शितशल्यं हन्त नैराश्यनश्यद्भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ।। ' 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.