रचयेम संस्कृतभवनम् - sanskrit song

  रचयेम संस्कृतभवनम् संस्कृत गीत :-

Rachayem sanskrit bhavanam

ग्रामे नगरे समस्तराष्ट्रे
 रचयेम संस्कृतभवनम् 
इष्टिकां विना मृत्तिकां विना 
केवलसम्भाषणविधया 
संस्कृतसम्भाषणकलया ॥
 शिशुबालानां स्मितमृदुवचने
 युवयुवतीनां म भाषणे
 वृद्धगुरूणां वत्सलहृदये 
रचयेम संस्कृतभवनम्।   ॥१ ॥ 
अरुणोदयत : सुप्रभातम् 
शुभरात्रि निशि संवदेम 
दिवानिशं संस्कृतवचनेन 
रचयेम संस्कृतभवनम्।       ॥ २ ॥
 सोदर - सोदरी - भाव - बन्धुरं
 मातृप्रेमतो बहुजनरुचिरं 
वचनललितं श्रवणमधुरं 
रचयेम संस्कृतभवनम्।   ॥३ ॥
मूलशिला सम्भाषणमस्य
 हिन्दुजनैक्यं शिखरमुन्नतम् 
सोपानं श्रवणादिविधानम् 
रचयेम संस्कृतभवनम्    ॥ ४ ॥ 
              -गु . गणपव्यहोळळ :

संस्कृतस्य सेवनम् :-


 संस्कृतस्य सेवनं , संस्कृताय जीवनम् ।
 लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥ 
कार्यगौरवं स्मरन् 
विघ्नवारिधि तरन् 
लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यमः स्वयम् ।
 यावदेति संस्कृतं , प्रतिजनं गृहं गृहम् 
तावदविरता गतिस्तावदनुपदं पदम्   ॥१ ॥ 
कामये न सम्पदं
 भोगसाधनं सुखम् 
किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् । 
गौरवास्पदं पदं , नेतुमद्य संस्कृतम् 
बद्धकटिरयं जनो निधाय जीवनं पणम्   ॥२ ॥
 भाषिता च वागियं
 भाषिता भवेद् ध्रुवम् 
भाष्यमाणतां समेत्य राजतां पुनश्चिरम्
 भरतभूमिभूषणं सर्ववाग्विभूषणम् 
संस्कृतिप्रवाहकं संस्कृतं विराजताम्   ॥ ३ ॥ 
                    -जनार्दन हेगडे

देहि केशव :-


 देहि केशव देहि माधव
 निर्मलचरित ! आशिषम् ॥
 त्वत्पदविरचितसत्पथगमनं
 चिरकासितमभिलाषम् ॥
 मधुरा वाणी सदयं हदयं 
वद मे कथमुपलब्धम् ॥ 
सुदृढा निष्ठा महती वृत्तिः 
वद मे कथमुपलब्धा ॥ 
हिमवान् फाले जलधिः पादे 
वद वै कथमभिदृष्टः ॥ 
वनमालाङ्ग मुनिभिदृष्टं 
वद मे कथमभिदृष्टम् ॥
 हिन्दुसमाज शिथिलं दृष्ट्वा 
व्यथितं तावकहृदयम् ॥
 मामकचित्ते तादृशभावः 
भाति कदा गाढं गाढम् ॥ 
पावनसंस्कृतिगङ्गा प्रवहति
 हिन्दोरिहाविरामम् ॥ 
कण इव तस्मिन् मामकविलयः
 वद मे भवति कदा ?॥

अमृतस्य पुत्रा वयम् :-


अमृतस्य पुत्रा वयं 
सबलं सदयं नो हृदयम् ॥ 
गतमितिहासं पुनरुन्नेतुं 
युवसङ्घटनं नवमिह कर्तुम् ।। 
भारतकीर्ति दिशि दिशि नेतुं
 दृढसङ्कल्पा विपदि विजेतुम्  ॥१ ॥ 
ऋषिसन्देशं जगति नयेम
 सत्त्वशालिनो मनसि भवेम ।।
 कष्टसमुद्रं सपदि तरेम 
स्वीकृतकार्य न हि त्यजेम  ॥ २ ॥ 
दीनजनानां दुःखविमुक्तिंं
 महतां विषये निर्मलभक्तिम् ।। 
सेवाकार्ये सन्ततशक्ति 
सदा भजेम भगवति रक्तिम्  ॥ ३ ॥ 
           - गु . गणपय्यहोळळ :

वन्दे भारतमातरम् :-


वन्दे भारतमातरं वद , भारत ! वन्दे मातरम् 
वन्दे मातरं , वन्दे मातरं , वन्दे मातरम् ॥
 जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम् 
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् । 
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवताम् 
मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥१ ॥
 ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः । 
अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतः काम इह । 
नश्वरबुद्धिः * क्षणपरिवर्तिनि काये , आत्मन्यादरधीः 
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥ २ ॥ 
मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलम् 
नाहं कर्ता , कारयसि त्वं , निःस्पृहता मम कर्मफले । अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादतले
 नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ऋते ॥ ३ ॥
                    - जनार्दन हेगडे

प्रभुणा प्रेषिता वयम् :-


विश्वमखिलमुद्धर्तुममी निर्मिता वयम् । 
मानवं समुद्धर्तुममी प्रेषिता वयम् । 
हरिणा निर्मिता वयम् ॥ध्रु ॥ 
सङ्कटाद्रिभिदुरं धैर्य धार्यमनिशमिदमिह कार्यम् ।
 मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् ।
 प्रभुणा प्रेषिता वयम् ॥१ ॥ 
मातृभक्तिरेकं ध्येयं , तत्कृते शरीरं देयम् । 
क्षुद्रलालसापरिमुक्ताः सेवका वयम् ।
 प्रभुणा प्रेषिता वयम् ॥२ ॥ 
जानते भरतभुवि लोकाः , आत्मतत्त्वमिह गतशोकाः । 
इत्यवेत्य जगदुद्धरणे योजिता वयम् । 
प्रभुणा प्रेषिता वयम् ॥३ ॥
 ईश्वरः स्फुरति नः स्वान्ते अज्ञानान्धतमसस्यान्ते । 
तस्य कार्यमधुना कर्तुं सोद्यमा वयम् ।
 प्रभुणा प्रेषिता वयम् ॥ ४ ॥ 
निश्चितं यशः परिपूर्ण लप्स्यतेऽत्र जन्मनि तूर्णम् । 
ईशकार्यकरणे निरताः सन्ततं वयम् ।
 प्रभुणा प्रेषिता वयम् ॥५ ॥