"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

रचयेम संस्कृतभवनम् - sanskrit song

Rachayem sanskrit bhavanam best sanskrit song.
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

  रचयेम संस्कृतभवनम् संस्कृत गीत :-

Rachayem sanskrit bhavanam

ग्रामे नगरे समस्तराष्ट्रे
 रचयेम संस्कृतभवनम् 
इष्टिकां विना मृत्तिकां विना 
केवलसम्भाषणविधया 
संस्कृतसम्भाषणकलया ॥
 शिशुबालानां स्मितमृदुवचने
 युवयुवतीनां म भाषणे
 वृद्धगुरूणां वत्सलहृदये 
रचयेम संस्कृतभवनम्।   ॥१ ॥ 
अरुणोदयत : सुप्रभातम् 
शुभरात्रि निशि संवदेम 
दिवानिशं संस्कृतवचनेन 
रचयेम संस्कृतभवनम्।       ॥ २ ॥
 सोदर - सोदरी - भाव - बन्धुरं
 मातृप्रेमतो बहुजनरुचिरं 
वचनललितं श्रवणमधुरं 
रचयेम संस्कृतभवनम्।   ॥३ ॥
मूलशिला सम्भाषणमस्य
 हिन्दुजनैक्यं शिखरमुन्नतम् 
सोपानं श्रवणादिविधानम् 
रचयेम संस्कृतभवनम्    ॥ ४ ॥ 
              -गु . गणपव्यहोळळ :

संस्कृतस्य सेवनम् :-


 संस्कृतस्य सेवनं , संस्कृताय जीवनम् ।
 लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥ 
कार्यगौरवं स्मरन् 
विघ्नवारिधि तरन् 
लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यमः स्वयम् ।
 यावदेति संस्कृतं , प्रतिजनं गृहं गृहम् 
तावदविरता गतिस्तावदनुपदं पदम्   ॥१ ॥ 
कामये न सम्पदं
 भोगसाधनं सुखम् 
किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् । 
गौरवास्पदं पदं , नेतुमद्य संस्कृतम् 
बद्धकटिरयं जनो निधाय जीवनं पणम्   ॥२ ॥
 भाषिता च वागियं
 भाषिता भवेद् ध्रुवम् 
भाष्यमाणतां समेत्य राजतां पुनश्चिरम्
 भरतभूमिभूषणं सर्ववाग्विभूषणम् 
संस्कृतिप्रवाहकं संस्कृतं विराजताम्   ॥ ३ ॥ 
                    -जनार्दन हेगडे

देहि केशव :-


 देहि केशव देहि माधव
 निर्मलचरित ! आशिषम् ॥
 त्वत्पदविरचितसत्पथगमनं
 चिरकासितमभिलाषम् ॥
 मधुरा वाणी सदयं हदयं 
वद मे कथमुपलब्धम् ॥ 
सुदृढा निष्ठा महती वृत्तिः 
वद मे कथमुपलब्धा ॥ 
हिमवान् फाले जलधिः पादे 
वद वै कथमभिदृष्टः ॥ 
वनमालाङ्ग मुनिभिदृष्टं 
वद मे कथमभिदृष्टम् ॥
 हिन्दुसमाज शिथिलं दृष्ट्वा 
व्यथितं तावकहृदयम् ॥
 मामकचित्ते तादृशभावः 
भाति कदा गाढं गाढम् ॥ 
पावनसंस्कृतिगङ्गा प्रवहति
 हिन्दोरिहाविरामम् ॥ 
कण इव तस्मिन् मामकविलयः
 वद मे भवति कदा ?॥

अमृतस्य पुत्रा वयम् :-


अमृतस्य पुत्रा वयं 
सबलं सदयं नो हृदयम् ॥ 
गतमितिहासं पुनरुन्नेतुं 
युवसङ्घटनं नवमिह कर्तुम् ।। 
भारतकीर्ति दिशि दिशि नेतुं
 दृढसङ्कल्पा विपदि विजेतुम्  ॥१ ॥ 
ऋषिसन्देशं जगति नयेम
 सत्त्वशालिनो मनसि भवेम ।।
 कष्टसमुद्रं सपदि तरेम 
स्वीकृतकार्य न हि त्यजेम  ॥ २ ॥ 
दीनजनानां दुःखविमुक्तिंं
 महतां विषये निर्मलभक्तिम् ।। 
सेवाकार्ये सन्ततशक्ति 
सदा भजेम भगवति रक्तिम्  ॥ ३ ॥ 
           - गु . गणपय्यहोळळ :

वन्दे भारतमातरम् :-


वन्दे भारतमातरं वद , भारत ! वन्दे मातरम् 
वन्दे मातरं , वन्दे मातरं , वन्दे मातरम् ॥
 जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम् 
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् । 
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवताम् 
मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥१ ॥
 ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः । 
अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतः काम इह । 
नश्वरबुद्धिः * क्षणपरिवर्तिनि काये , आत्मन्यादरधीः 
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥ २ ॥ 
मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलम् 
नाहं कर्ता , कारयसि त्वं , निःस्पृहता मम कर्मफले । अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादतले
 नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ऋते ॥ ३ ॥
                    - जनार्दन हेगडे

प्रभुणा प्रेषिता वयम् :-


विश्वमखिलमुद्धर्तुममी निर्मिता वयम् । 
मानवं समुद्धर्तुममी प्रेषिता वयम् । 
हरिणा निर्मिता वयम् ॥ध्रु ॥ 
सङ्कटाद्रिभिदुरं धैर्य धार्यमनिशमिदमिह कार्यम् ।
 मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् ।
 प्रभुणा प्रेषिता वयम् ॥१ ॥ 
मातृभक्तिरेकं ध्येयं , तत्कृते शरीरं देयम् । 
क्षुद्रलालसापरिमुक्ताः सेवका वयम् ।
 प्रभुणा प्रेषिता वयम् ॥२ ॥ 
जानते भरतभुवि लोकाः , आत्मतत्त्वमिह गतशोकाः । 
इत्यवेत्य जगदुद्धरणे योजिता वयम् । 
प्रभुणा प्रेषिता वयम् ॥३ ॥
 ईश्वरः स्फुरति नः स्वान्ते अज्ञानान्धतमसस्यान्ते । 
तस्य कार्यमधुना कर्तुं सोद्यमा वयम् ।
 प्रभुणा प्रेषिता वयम् ॥ ४ ॥ 
निश्चितं यशः परिपूर्ण लप्स्यतेऽत्र जन्मनि तूर्णम् । 
ईशकार्यकरणे निरताः सन्ततं वयम् ।
 प्रभुणा प्रेषिता वयम् ॥५ ॥

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.