"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

Sanskrit natak | संस्कृतसैन्यम् । संस्कृत नाटक।

( काचित् उपविश्य रुदती अस्ति । बालः प्रविशति । ) बालः - ( दृष्ट्वा , स्वगतम् ) अहो , काचित् माता रोदनं कुर्वती अस्ति । किमर्थं स्यात् ?...
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

Sanskrit natak | संस्कृतसैन्यम् । संस्कृत नाटक।


संस्कृतसैन्यम् । संस्कृत नाटक।

Sanskrit drama written script

( काचित् उपविश्य रुदती अस्ति । बालः प्रविशति । ) 
बालः - ( दृष्ट्वा , स्वगतम् ) अहो , काचित् माता रोदनं कुर्वती अस्ति । किमर्थं स्यात् ? अथवा तामेव पृच्छामि । ( समीपं गत्वा ) अम्ब ! का भवती ? किमर्थ रोदनं करोति ?
माता :- वत्स ! मां न जानासि ? अहमस्मि संस्कृतमाता । 
बालः - अहो , संस्कृतमाता वा ! वदतु , भवती किमर्थं रोदिति ? 
 वत्स ! किमिति वदामि मम दुरवस्थाम् ! यस्यां भूमौ मम जन्म अभवत् , यत्र च वेद - पुराण - उपनिषदः विलसन्ति , यस्मिन् देशे व्यास - वाल्मीकि - कालिदासादयः महाकवयः विराजन्ते तत्रैव जना मां विस्मृतवन्तः । 
बाल : - हन्त !
माता :- हूं.... मम कष्टं किमिति वदानि ? कोऽपि मम साहाय्यं न करोति 
बालः - अम्ब । रोदनं मा करोतु । अहं भवत्याः साहाय्यं करोमि ।
माता :- वत्स ! त्वं तु लघुबालः । त्वम् एकाकी किं करोषि ? बालः - अहं बालः सत्यम् । किन्तु अहम् एकाकी नास्मि अम्ब ! मम सैन्यमेव अस्ति ।
माता :- तव सैन्यम् ? किं तत् सैन्यम् ? 
बालः - तदस्ति संस्कृतसैन्यम् । पश्यतु । ( नेपथ्याभिमुखं दृष्ट्वा ) आगच्छन्तु आगच्छन्तु । ( अन्येऽपि बाला आगच्छति । ) 
सर्वे बालाः - ( नृत्यन्तः गीतं गायन्ति । ) 
            सैन्यमिदं सैन्यं संस्कृतसैन्यमिदं सैन्यम् । 
            मार्यमहो कार्य संस्कृतकार्यमहो कार्यम् ।।
            न धारयति शस्त्रं न कारयति युद्धम् ।
            विनापि शस्त्रं विनैव युद्धं जयति जगत्सर्वम् ।। 1 ।।                प्रतिजनपदमेति ग्रामे ग्रामे संचरति । 
            ग्रामे नगरे प्रतिजनहृदये प्रसारयति ध्येयम् ।।2 ।। 
            संस्कृतमिह नयति संस्कृतिस्यन्दनमपि वहति ।
            संस्कृत - संस्कृतिसंगमनेन समरसतां तनुते ।।3 ।।
            न किञ्चिदपि दैन्यं नहि नहि कदापि प्रतिगमनम् ।                प्रचण्डतरविश्वासपराणां लक्ष्यमुखं गमनम् ।।4 ।।

 ( संस्कृतमाता अपि तैः सह नृत्यति । सर्वे नृत्यन्तः निर्गच्छन्ति । )


Hindi natak । संस्कृत सेना । हिंदी नाटक


( कोई स्त्री बैठ कर आंसू बहा रही होती है , एक बालक प्रवेश करता है।)
बालक :- (स्त्री को देख कर, मन में सोचता है) अरे , कोई माता रो रही है । किस लिए?? अथवा उनसे ही पुछता हु। (समीप जाकर) माता ! कौन है आप ? क्यों रो रही है ? 
माता :- पुत्र ! मुझे नहीं जानते ? मैं संस्कृतमाता हु ।
बालक :- अरे ! संस्कृतमाता ! बोलिये , आप क्यों रो रही थी ?
माता :- पुत्र ! क्या बताउं मेरी दूरवस्था । जिस भूमि पर मेरा जन्म हुआ , जहा वेद-पुराण-उपनिषद प्रस्तुत है , जिस देश मे व्यास-वाल्मीकि-कालिदास आदि महाकवि विराजित है वही पर लोग मुजे भूल गए है ।
बालक :- हन्त!
माता :- हूं... मुजे कष्ट क्या है बताऊ ? कोईभी मेरी सहायता नही करता ।
बालक :- माता! रुदन न करो । मैं आपकी सहायता करूँगा।
माता :- पुत्र ! तुम तो छोटे बालक हो । तुम अकेले क्या करोगे ?
बालक :- मैं बालक हु सच है । पर मै अकेला नहीं हु माता । मेरी सेना है
माता :- तुम्हारी सेना । केसी सेना ? 
बालक :- देखिए, वह रही मेरी सेना । ( नेपथ्य गृह की ओर देख कर ) आ जाओ सब , आ जाओ । ( अन्य बालक भी आते है ) 
सभी बालक :- ( नृत्य करते हुए गीत गाते हैं)

            सैन्यमिदं सैन्यं संस्कृतसैन्यमिदं सैन्यम् । 
            मार्यमहो कार्य संस्कृतकार्यमहो कार्यम् ।।
            न धारयति शस्त्रं न कारयति युद्धम् ।
            विनापि शस्त्रं विनैव युद्धं जयति जगत्सर्वम् ।। 1 ।।                प्रतिजनपदमेति ग्रामे ग्रामे संचरति । 
            ग्रामे नगरे प्रतिजनहृदये प्रसारयति ध्येयम् ।।2 ।। 
            संस्कृतमिह नयति संस्कृतिस्यन्दनमपि वहति ।
            संस्कृत - संस्कृतिसंगमनेन समरसतां तनुते ।।3 ।।
            न किञ्चिदपि दैन्यं नहि नहि कदापि प्रतिगमनम् ।                प्रचण्डतरविश्वासपराणां लक्ष्यमुखं गमनम् ।।4 ।।
(संस्कृत माता भी बच्चों के साथ नृत्य करने लगती है , सभी नृत्य करते करते चले जाते है।)

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.