कक्षा उपयोगी दैनिक संस्कृत वाक्यानि//Classroom useful daily Sanskrit phrases
कक्षा उपयोगी दैनिक संस्कृत वाक्यानि//Classroom useful daily Sanskrit phrases
संस्कृत भाषा का व्यावहारिक उपयोग बढ़ाने के लिए कक्षाओं में इसका सही प्रकार से प्रयोग होना आवश्यक है। ‘कक्षा उपयोगी दैनिक संस्कृत वाक्यानि’ एक ऐसा साधन है, जो छात्रों और शिक्षकों को सरल और प्रभावी संस्कृत वाक्यों का प्रयोग सिखाने में सहायक होता है। इन वाक्यों का उपयोग कक्षा में रोज़मर्रा की बातचीत में किया जा सकता है, जिससे छात्रों की भाषा पर पकड़ मजबूत होती है।

यह सूची सामान्य संवाद से जुड़ी हुई होती है, जैसे –
- उपविष्टः भव। (बैठ जाइए।)
- पाठं पठतु। (पाठ पढ़िए।)
- किं प्रश्नः अस्ति? (कोई प्रश्न है?)
- धन्यवादः। (धन्यवाद।)
- शुभ प्रभातम्। (सुप्रभात।)
इन वाक्यों का नियमित प्रयोग छात्रों को भाषा के प्रति आत्मविश्वास प्रदान करता है। साथ ही, इससे भाषा को व्यावहारिक रूप में सीखने की प्रक्रिया भी सरल हो जाती है। इस प्रकार की दैनिक वाक्य सूची शिक्षकों के लिए भी सहायक है, क्योंकि इससे वे छात्रों को प्रोत्साहित कर सकते हैं कि वे संस्कृत में संवाद करें।
संस्कृत में संवाद करने से न केवल छात्रों की बोली सुधरती है, बल्कि यह भाषा के प्रति उनकी रुचि भी बढ़ाता है। ‘कक्षा उपयोगी दैनिक संस्कृत वाक्यानि’ छात्रों के लिए संस्कृत को जीवंत बनाने का एक अनूठा प्रयास है।
संस्कृत दैनिक वाक्यानि
- हरिः ॐ ! = Hello ! // श्रीमन् । = Sir.
- सुप्रभातम् । = Good morning.
- शुभरात्रिः । = Good night.
- धन्यवादः । = Thank You. // स्वागतम् । = Welcome.
- क्षम्यताम् । = Excuse/Pardon me.
- चिन्ता मास्तु । = Don't worry.
- कृपया । = Please. // अस्तु । = All right./O.K.
- पुनः मिलामः । = Let us meet again.
- ज्ञातं वा ? = Understand ? //
- कथं आसीत् ? = How was it?
- आवश्यकं न आसीत् । = It was not necessary.
- प्रयत्नं करोमि । = I will try.
- न शक्यते भोः । = No, I cant.
- तथा न वदतु । = Don't say that.
- कोऽपि विशेषः ? = Anything special?
- अहं किं करोमि ? = What can I do ?
- अहं न जानामि । = I don't know.
- सम्मति पत्रं = class pass
- भवतु, चिन्तां न करोतु = Yes, don't bother.
- कदा आगतवान् ? = When did you come ?
- बहु सम्यक् अस्ति । = It is very interesting.
- भवतः ग्रामः ? = Where are you from?
- कुशलं वा ? = How are you ?
- कथमस्ति भवान् ? = How are you ?
- गृहे सर्वे कुशलिनः वा ? = Are all well at home?
- सर्वं कुशलम् । = All is well.
- अद्य तु विरामः । = Today is a holiday, anyway.
- कः समयः ? = What is the time?
- समये आगच्छतु । = Come in time.
- किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?
- रविवासरे कः दिनाङ्कः ? = What date is Sunday ?
- कः समयः ? = What is the time?
- कृपया उपविशतु । = Please, sit down.
- कृपया मनसि पठतु । = Read silently, please.
- भवतः लेखनी कुत्र ? = Where is your pen ?
- टिप्पणीं लिखन्तु । = Please take the notes.
- रमेशः भवन्तं आह्वयति । = Ramesh is calling you.
- भोजनान्तरं गच्छतु । = Go after lunch.
- भवतः नाम किं ? = What is your name? (masc.)
- भवत्याः नाम किम् ? = What is your name? (fem.)
- मम नाम fill । = My name is fill
- एषः मम मित्रं fill । = This is my friend fill
- एतेषां विषये श्रुतवान् = I have heard of them
- एषा मम सखी fill । = This is my friend fill (fem.).
- भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)
- भवती किं (उद्योगं) करोति? = What do you do? (fem.)
- भवान्/भवती कस्यां कक्षायां पठति ? = Which class are you in?
- भवतः वर्गशिक्षकः कः ? = Who is your class teacher ?
- दीपावलीपर्वस्य शुभाशयाः । = Wish you a happy Deepavali.
- नववर्षस्य शुभाशयाः । = Hearty greetings for a happy New Year.
- सफलतायै अभिनन्दनम् । = Hearty congratulations on your success.
- शतं जीवेम शरदः । = May you live for one hundred years.
- तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
- श्रीमन्, किम् अहं प्रसाधनं गच्छानि ? = May I go to washroom, sir ?
- श्रीमन्, किम् अहं अन्तः आगच्छानि ? = May I come in, sir ?
- श्रीमन्, किम् बहिः गच्छानि ? = May I go out-side, sir ?
- श्रीमन्, किम् अहं जलकूपीं पूरयितुम् गच्छानि? = May I go for fill water-bottle, sir?
- श्रीमन्, किम् अहं प्रश्नं पृच्छानि ? = May I ask question, sir ?
- श्रीमन्, किम् अहं उत्तरं वदानि ? = May I give answer, sir ?
- श्रीमन्, किम् अहं उपविशानि ? = May I sit-down, sir ?
- श्रीमन्, किम् अहं उत्तिष्ठानि ? = May I stand-up, sir ?
- भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?
- लेखनीं एकवारं ददाति वा? = May I borrow your pen ?
- न, अहं शिक्षकं सूचयामि । = No, I am going to tell teacher.
- परीक्षा कथं आसीत् ? = How was the exam?
- अद्य उत्थाने विलम्बः सञ्जातः । = Got up a bit late today.
- अहं अतीव श्रान्तः । = I am very tired.
- तस्य आरोग्यं कथं अस्ति ? = How is his health ?
- मम लेखनीं स्वीकृतवान् वा ? = Have you taken my pen ?
- ह्यः कियत् पर्यन्तं पाठितवान् ? = Where did we stop yesterday ?
- अद्य एतावदेव पर्याप्तम् । = Enough for today
Primary Keywords:
- कक्षा के लिए संस्कृत वाक्य
- Daily use Sanskrit phrases
- Useful classroom Sanskrit sentences
- संस्कृत के सामान्य वाक्य
- Classroom Sanskrit speaking phrases
Long-tail Keywords:
- विद्यालय में प्रयोग होने वाले संस्कृत वाक्य
- Sanskrit phrases for students
- संस्कृत में दैनिक उपयोग के संवाद