"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

कक्षा उपयोगी दैनिक संस्कृत वाक्यानि//Classroom useful daily Sanskrit phrases

कक्षा उपयोगी दैनिक संस्कृत वाक्यानि//Classroom useful daily Sanskrit phrases
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

कक्षा उपयोगी दैनिक संस्कृत वाक्यानि//Classroom useful daily Sanskrit phrases

कक्षा उपयोगी दैनिक संस्कृत वाक्यानि//Classroom useful daily Sanskrit phrases


संस्कृत दैनिक वाक्यानि



  • हरिः ॐ !  = Hello ! //  श्रीमन् ।  = Sir.
  • सुप्रभातम् ।  = Good morning.
  • शुभरात्रिः ।  = Good night.
  • धन्यवादः ।  = Thank You. // स्वागतम् ।  = Welcome.
  • क्षम्यताम् ।  = Excuse/Pardon me.
  • चिन्ता मास्तु ।  = Don't worry.
  • कृपया ।  = Please. // अस्तु ।  = All right./O.K.
  • पुनः मिलामः ।  = Let us meet again.
  • ज्ञातं वा ?  = Understand ? // 
  • कथं आसीत् ?  = How was it?
  • आवश्यकं न आसीत् ।  = It was not necessary.
  • प्रयत्नं करोमि ।  = I will try.
  • न शक्यते भोः ।  = No, I cant.
  • तथा न वदतु ।  = Don't say that.
  • कोऽपि विशेषः ?  = Anything special?
  • अहं किं करोमि ?  = What  can  I do  ?
  • अहं न जानामि ।  = I don't know.
  • सम्मति पत्रं = class pass
  • भवतु, चिन्तां न करोतु  = Yes,  don't  bother.
  • कदा आगतवान् ?  =  When did you come ?
  • बहु सम्यक् अस्ति ।  =  It is very interesting.
  • भवतः ग्रामः ?  = Where are you from?
  • कुशलं वा ?  = How are you ?
  • कथमस्ति भवान् ?  =  How are you ?
  • गृहे सर्वे कुशलिनः वा ?  = Are all well at home?
  • सर्वं कुशलम् ।  = All is well.
  • अद्य तु विरामः ।  =  Today is a holiday, anyway.
  • कः समयः ?  = What is the time?
  • समये आगच्छतु ।  = Come in time.
  • किमर्थं एतावान् विलम्बः ?  = Why (are you) so late ?
  • रविवासरे कः दिनाङ्कः ?  = What date is Sunday ?
  • कः समयः ?  = What is the time?
  • कृपया उपविशतु ।  = Please, sit down.
  • कृपया मनसि पठतु ।  = Read silently, please.
  • भवतः लेखनी कुत्र ?  = Where is your pen ?
  • टिप्पणीं लिखन्तु ।  = Please take the notes.
  • रमेशः भवन्तं आह्वयति ।  = Ramesh is calling you.
  • भोजनान्तरं गच्छतु ।  = Go after lunch.
  • भवतः नाम किं ?  = What is your name? (masc.)
  • भवत्याः नाम किम् ?  = What is your name? (fem.)
  • मम नाम  fill ।  =  My name is fill
  • एषः मम मित्रं  fill ।  = This is my friend fill
  • एतेषां विषये श्रुतवान्  = I have heard of them
  • एषा मम सखी  fill ।  = This is my friend fill (fem.).
  • भवान् किं (उद्योगं) करोति ?  = What do you do? (masc.)
  • भवती किं (उद्योगं) करोति?   = What do you do? (fem.)
  • भवान्/भवती कस्यां कक्षायां पठति ?  = Which class are you in?
  • भवतः वर्गशिक्षकः कः ?  =  Who is your class teacher ?
  • दीपावलीपर्वस्य शुभाशयाः ।  = Wish you a happy Deepavali.
  • नववर्षस्य  शुभाशयाः ।  = Hearty greetings for a happy New Year.
  • सफलतायै अभिनन्दनम् ।  = Hearty congratulations on your success.
  • शतं जीवेम शरदः ।  = May you live for one hundred years.
  • तत्र कोऽपि सन्देहः नास्ति ।  = There is no doubt about it.
  • श्रीमन्, किम् अहं प्रसाधनं गच्छानि ?  =  May I go to washroom, sir ?
  • श्रीमन्, किम् अहं अन्तः आगच्छानि ?  =  May I come in, sir ?
  • श्रीमन्, किम् बहिः गच्छानि ?  =  May I go out-side, sir ? 
  • श्रीमन्, किम् अहं जलकूपीं पूरयितुम् गच्छानि? = May I go for fill water-bottle, sir?
  • श्रीमन्, किम् अहं प्रश्नं पृच्छानि ?  =  May I ask question, sir ?
  • श्रीमन्, किम् अहं उत्तरं वदानि ?  =  May I give answer, sir ?
  • श्रीमन्, किम् अहं उपविशानि ?  =  May I sit-down, sir ?
  • श्रीमन्, किम् अहं उत्तिष्ठानि ?  =  May I stand-up, sir ?
  • भवतः जन्मदिनाङ्कः कः ?  = Which/What is your date of birth ?
  • लेखनीं एकवारं ददाति वा?  =  May I borrow your pen ?
  • न, अहं शिक्षकं सूचयामि ।  = No, I am going to tell teacher.
  • परीक्षा कथं आसीत् ?  = How was the exam?
  • अद्य उत्थाने विलम्बः सञ्जातः ।  =  Got up a bit late today.
  • अहं अतीव श्रान्तः ।  = I am very tired.
  • तस्य आरोग्यं कथं अस्ति ?  = How is his health ?
  • मम लेखनीं स्वीकृतवान् वा ?  = Have you taken my pen ?
  • ह्यः कियत् पर्यन्तं पाठितवान् ?  = Where did we stop yesterday ?
  • अद्य एतावदेव पर्याप्तम् ।  = Enough for today


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.