तकारान्त नपुंसकलिंग पचत् शब्द

तकारान्त नपुंसकलिंग पचत् शब्द

तकारान्त नपुंसकलिंग पचत् शब्द 


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमापचत्पचन्तीपचन्ति
द्वितीयापचत्पचन्तीपचन्ति
तृतीयापचतापचद्भ्याम्पचद्भिः
चतुर्थीपचतेपचद्भ्याम्पचद्भ्यः
पञ्चमीपचतःपचद्भ्याम्पचद्भ्यः
षष्ठीपचतःपचतोःपचताम्
सप्तमीपचतिपचतोःपचत्सु
सम्बोधनहे पचत्हे पचन्तीहे पचन्ति
 तकारान्त नपुंसकलिंग पचत् शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )