"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

Sanskrit natak । असत्यं न वदेत् । संस्कृत नाटक

Sanskrit natak । असत्यं न वदेत् । संस्कृत नाटक
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

Sanskrit natak । असत्यं न वदेत् । संस्कृत नाटक

Sanskrit natak । असत्यं न वदेत् । संस्कृत नाटक

संस्कृत नाटक । असत्यं न वदेत् । sanskrit natak 

Sanskrit drama written script

-: प्रथम दृश्यम् :-

गोपालः - वत्स रघो,
रघुः - किम् तात?
गोपालः -अहम् अन्यस्मिन् कार्ये व्यग्रः अस्मि । अद्य धेनूः गृहित्वा त्वमेव वनं गच्छ ।
रघुः - अहम् ? अस्तु गच्छामि ।
गोपालः - तत्र वने सावधानतया वर्तस्व । तत्र वृकाः, व्याघ्राः आगच्छन्ति । सम्यक् परिपक्ष धेनूः ।
रघुः - चिन्ता मास्तु तात । अहं सर्वम् समीचीनं करोमि ।

-: द्वितीयं दृश्यम् :-

(रघुः वनं गच्छति , तत्र तरोः अधः उपविशति)
रघुः - (आतमगतम्) धेनवः सुखेन चरन्ति । अहमपि विश्रांतिसुखम् अनुभवामि । (किंचित् कालं विश्रम्य ) आहाहा! रम्यं वनम् । किन्तु न कोपि सखा । अतः सर्वं नीरसं भासते । किं करणीयम् ? (विचार्य) आम् । (कृषकान् दृष्ट्वा ) एते जनाः तिष्ठन्ति। तान् परिहसामि । आत्मानं च विनोदयामि । (किंचित् चिन्तयित्वा) एवं वदामि । ( प्रकाशम् ) (उच्चैः ) भोः , भोः , व्याघ्रः समागच्छति धेनूः भक्षयति । त्वरत , रक्षत ।

अमोलः - अरे कः अयम् आह्वयति ? एष रघुः ।
विशालः - व्याघ्रः आगतः ईति वदति । चलन्तु साहाय्यार्थम् ।
राहुलः - चलतु, चलतु, सः एकाकी अस्ति । ( सर्वे आगच्छन्ति इतस्ततः दृष्ट्वा )
विशालः - अरे धेनवः तु स्वस्थाः । व्याघ्रः नास्ति।
राहुलः - कुतः व्याघ्रः ? कुत्र अस्ति ?
अमोलः - असत्यं वदसि ।
विशालः - रे मूर्ख, सत्यं भाषेत् ।
राहुलः - चलन्तु  स्वकार्यम् अवरुध्यते ( सर्वे गच्छन्ति ।

-: तृतीयं दृश्यम् :-

( द्वितीय दिने )
रघुः - अरे तत्र जनाः कार्यरताः । पुनरपि आत्मानं विनोदयामि । भो: जनाः  ... व्याघ्रः समागच्छति । धेनूः भक्षयति । त्वरध्वम् ...। धावत । रक्षत धेनूः ।... आगच्छत । आगच्छत ।
विशालः - अरे सः आह्वयति ।
राहुलः - सत्यम् अस्ति वा ? 
अमोलः - न एषः समयः विचारयितुम् । ( सर्वे आगच्छन्ति )
विशालः - एताः धेनवः । रे कुत्र अस्ति व्याघ्रः ?
राहुलः - दर्शय । नास्ति ?
रघुः - (हसन् ) नास्ति । अहं तु केवलं परिहसामि । अहो सौख्यम् ! गच्छत ।
अमोलः - पुनरपि वंचना !
सर्वे :- धिङ् मूर्ख ।

-: चतुर्थं दृश्यम् :-

( तृतीय दिने )(कृषकाः कार्यमग्नाः । रघुः आक्रोशति )
रघुः - व्याघ्रः आगच्छति , धेनूः भक्षयति । त्वरध्वम् । रक्षत ।
विशालः - न गच्छामः । तस्य तु सर्वम् असत्यमेव ।
रघुः - आगच्छन्तु । त्वरध्वम् । रक्षन्तु मम धेनूः । (पुनः पुनः वदति )
राहुलः - कदाचित्  सत्यं भवेत् । आगच्छन्तु तस्य साहाय्यार्थं गच्छामः ।
अमोलः - अस्तु । एकवारं गच्छामः ।
राहुलः - भवान् एव वदति अतः अहम् आगच्छामि । अन्यथा न ।
विशालः - अहम् अपि ।
( सर्वे आगच्छन्ति )
रघुः - (उच्चैः हसन् ) हा , हा । अहो मनोरंजनम् ! भोः नास्ति व्याघ्रः । गच्छन्तु यथा आगताः ।
राहुलः - चलतु , चलतु ।
विशालः - एषः न विश्वासार्हः ।
अमोलः - एषः महावंचकः । (सर्वे निर्गच्छन्ति )

-: पंचमं दृश्यम् :-

(चतुर्थे दिने व्याघ्रः सत्यम् आगच्छति )
रघुः - (उच्चैः ) भोः व्याघ्रः आगच्छति । समागच्छति व्याघ्रः ! सत्यम् , सत्यम् व्याघ्रः आगच्छति । धेनूः भक्षयति । त्वरया आगच्छतु । रक्षन्तु मम धेनूः । आगच्छन्तु शीघ्रम् ... ( पुनः पुनः आक्रोशति ।)
विशालः - अरे एषः निर्लज्जः , पुनः आह्वयति। मा शृणोतु । वारंवारं वंचयति। 
रघुः - आगच्छत ... (पुनः पुनः आह्वयति )
राहुलः - अत्र एव तिष्ठन्तु सर्वे । 
अमोलः - नित्य सः अस्मान् उपहसति ।
राहुलः - अतः न गच्छामः । न गच्छामः ।
सर्वे - न गच्छामः ।
रघुः - त्वर्यताम् । धावन्तु । व्याघ्रः भक्षयति मम धेनूः ।
जनाः - न गच्छामः ।
रघुः - धावत आगच्छत। त्वरया आगच्छत । हा ! हा हन्त! मम पुष्टाः धेनवः खादिताः अनेन दुष्टेन व्याघ्रेण। मम दुष्कर्मणः एव एतादृशं फलम् । इतः परम् अहं कदापि असत्यं न वदामि । कदापि वंचना न करोमि ।।

हिंदी नाटक । झूठ न बोले । hindi natak ।


-: पहला दृश्य :-

गोपाल :- पुत्र रघु ,
रघु :- क्या पिताजी ?
गोपाल :- आज में अन्य कर्यो में व्यस्त हु । आज तुम गायों को वन में चराने जाओ ।
रघु :- मैं ? ठीक है जाता हूं ।
गोपाल :- वहाँ वन मैं सावधानी रखना । वहाँ बाघ आदि हिंसक पशु आते है । ठीकसे गायों की रक्षा करना ।
रघु :- चिंता मत कीजिये पिताजी । मैं सब संभाल लूंगा ।

-: दूसरा दृश्य :-

(रघु वन में जाता है। वृक्ष के निचे बैठता है )
रघु :- (आत्मगत) गायें तो सुखसे चर रही है । मैं भी आराम कर लेता हूं । (थोडी देर आराम करने के बाद) आहाहा! रमणीय वन है , किंतु कोई मित्र नही है । इसलिये सब नीरस लगता है । क्या करूँ?? (सोचता है ) हा.. (कृषकोको देखकर)
यह लोग यहां पर है । इनका परिहास करता हु । स्वयं को आनंदित करता हु । (थोडा विचार करके) यह बोलता हूं ।
(प्रकाश) (जोरसे) अरे! , अरे! , बाघ आ रहा है , गायों को खा रहा है । जल्दी करो , बचाओ ।
अमोल :- अरे यह कौन पुकार रहा है ? यह तो रघु है ।
विशाल :- बाघ आया एसा बोल रहा है । चलो सहायता के लिये । 
राहुल :- चलो , चलो , वो अकेला है । ( सब वहा आते है , यहाँ-वहाँ देखकर)
विशाल :- गाये तो ठीक है , बाघ भी नही है ।
राहुल :- कहा है बाघ , कहा है ।
अमोल :- अरे कही भी नही दिख रहा , केवल गाये है ।
रघु :- (हँसते हुए) आहाहा ! कैसे बेवकूफ बनाया! अरे बाघ नही है , जाओ सब लोग ।
अमोल :- जूठ बोलते हो ।
विशाल :- अरे मूर्ख , सच बोलो ।
राहुल :- चलो हमारा काम रुका हुआ है ।( सब वहा से जाते है)

-: तीसरा दृश्य :-

(दूसरे दिन )
रघु :- अरे वहा लोग काम कर रहे है । फिरसे मजाक करता हु । अरे! , अरे! , बाघ आ रहा है , गायों को खा रहा है । जल्दी करो , बचाओ । जल्दी आओ ।
विशाल :- अरे वो पुकार रहा है ।
राहुल :- सच बोल रहा होगा ?? 
अमोल :- यह सोचने का समय नही है , चलो । ( सब आते है)
विशाल :- ये तो गाये है , अरे कहा है बाघ ?? 
राहुल :- दिखाओ । नही है ?
रघु :- (हसते हुए) नही है । मै तो केवल मजाक कर रहा था । मजा आ गया ! जाओ ।
अमोल :- फिर से बेवकूफ बनाया । 
सब :- धिङ् मूर्ख ।

-: चौथा दृश्य :-

(तीसरे दिन )(कृषक काम मे मग्न थे । रघु व्यग्र था।)
रघु :- बाघ आ रहा है , गायों को खा रहा है । बचाओ ।
विशाल :- नही जाएंगे । उसका तो सब जुठ है ।
रघु :- जल्दी करो , बचाओ । मेरी गयो को बचाओ ।
राहुल :- कदाचित् सच हो सकता है । चलो उसकी मदद के लिए चलते है ।
आमोल :- ठीक है एक बार चलते ।
राहुल :- तुम बोल रहे हो इस लिए आ रहा हु । वर्ना नही । 
विशाल :- मैं भी । (सब आते है )
रघु :- (जोरसे हसता है ) हा! हा! । अहो मनोरंजक । अरे बाघ नही है , जाओ सब जैसे आये थे वैसे ।
राहुल :- चलो , चलो ।
विशाल :- यह विश्वास के लायक नहीं है।
आमोल  :- यह माह धूर्त है । ( सब चले जाते है ।)

-: पांचवा दृश्य :-

(चौथे दिन सहिमे बाघ आता है )
रघु :- (जोरोसे ) अरे! , अरे! , बाघ आ रहा है , सहिमे, आ रहा है । गायों को खा रहा है । जल्दी करो , बचाओ । मेरी गाओ को बचाओ । जल्दी आओ । (बार , बार चिल्लाता है )
विशाल :- अरे यह निर्लज्ज , फिर पुकार रहा है । मत सुनो । बार बार बेवकूफ बनाता है । 
रघु :- आओ ... (बार बार पुकारता है )
राहुल :- यही पर रहना सब ।
अमोल :- नित्य वो हमारी हसी उड़ाता है ।
राहुल :- इसीलिए नहीं जाएंगे । नहीं जाएंगे ।
सब :- नहीं जाएंगे।
रघु :- जल्दी करो । भागो । बाघ मेरी गाओ को खा रहा है ।
लोग :- नहीं जाएंगे ।
रघु :- दौड़ो आओ । जल्दी आओ । हा ! हा हन्त ! इस दुष्ट बाघने मेरी पुष्ट गाओ को खा गया । मेरे दुष्कर्म के कारण ही ऐसा फल मिला । आज के बाद में कभी जूठ नहीं बोलूंगा । कभीभी किसिको मूर्ख नही बनाऊंगा ।


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.