ऋग्वैदिक ज्ञान सूक्त

ऋग्वैदिक ज्ञान सूक्त

 ज्ञान सूक्त (10.71)

ऋषि- बृहस्पति, अङ्गिरस

बृहस्पते प्रथमं वाचो अग्रं यत्प्रेरत नामधेयं दधानाः । 

यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥ 1 ॥ 

सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । 

अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥ 2 ॥ 

यज्ञेन वाचः पदवीयमायन्तामन्वविन्दनृषिषु प्रविष्टाम् ।

तामाभृत्या व्यदधु पुरुत्रा तो सप्त रेभा अभि स नवन्ते ॥3॥ 

उत त्व पश्यन्न ददर्श वाचमुत त्व शृण्वन्न शृणोत्येनाम् । 

उतो त्वम्मै तन्व वि सस्रे जायेव पत्य उशती सुवासा ॥ 4 ॥ 

उत त्व सख्ये स्थिरपीतमाहुर्नैन हिन्वन्त्यपि वाजिनेषु । 

अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥5॥ 

यस्तित्याज सचिविद सखायं न तस्य वाच्यपि भागो अस्ति । 

यदी शृणोत्यलकं शृणाति नहि प्रवेद मुकृतस्य पन्थाम् ॥ 6 ॥ 

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । 

आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे दहश्रे ॥ 7 ॥ 

हृदा तष्टेषु मनसो जवषु यद्ब्राह्मणा संयजन्ते सखायः । 

अत्राह त्व वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥8॥ 

इमे ये नार्वाङ्ग परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । 

त एते वाचमभिपद्य पापया मिरीस्तत्र तन्वते अप्रजज्ञयः ॥ 9 ॥ 

सर्वे नन्दन्ति यशसागतेन सभामाहेन संख्या सखायः । 

किल्बिषम्पृत्पितुषणिह्येषामर हितो भवति वाजिनाय ॥10॥ 

ऋचा त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । 

ब्रह्मा त्वो वदति जातविद्या यज्ञस्य मात्रां वि मिमीत उ त्वः ॥11॥


UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः