ऋग्वैदिक ज्ञान सूक्त
ऋग्वैदिक ज्ञान सूक्त
ज्ञान सूक्त (10.71)
ऋषि- बृहस्पति, अङ्गिरस
बृहस्पते प्रथमं वाचो अग्रं यत्प्रेरत नामधेयं दधानाः ।
यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥ 1 ॥
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥ 2 ॥
यज्ञेन वाचः पदवीयमायन्तामन्वविन्दनृषिषु प्रविष्टाम् ।
तामाभृत्या व्यदधु पुरुत्रा तो सप्त रेभा अभि स नवन्ते ॥3॥
उत त्व पश्यन्न ददर्श वाचमुत त्व शृण्वन्न शृणोत्येनाम् ।
उतो त्वम्मै तन्व वि सस्रे जायेव पत्य उशती सुवासा ॥ 4 ॥
उत त्व सख्ये स्थिरपीतमाहुर्नैन हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥5॥
यस्तित्याज सचिविद सखायं न तस्य वाच्यपि भागो अस्ति ।
यदी शृणोत्यलकं शृणाति नहि प्रवेद मुकृतस्य पन्थाम् ॥ 6 ॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे दहश्रे ॥ 7 ॥
हृदा तष्टेषु मनसो जवषु यद्ब्राह्मणा संयजन्ते सखायः ।
अत्राह त्व वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥8॥
इमे ये नार्वाङ्ग परश्चरन्ति न ब्राह्मणासो न सुतेकरासः ।
त एते वाचमभिपद्य पापया मिरीस्तत्र तन्वते अप्रजज्ञयः ॥ 9 ॥
सर्वे नन्दन्ति यशसागतेन सभामाहेन संख्या सखायः ।
किल्बिषम्पृत्पितुषणिह्येषामर हितो भवति वाजिनाय ॥10॥
ऋचा त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्या यज्ञस्य मात्रां वि मिमीत उ त्वः ॥11॥
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
ऋग्वेदः -
- ऋग्वैदिक अग्नि सूक्त (1.1),
- ऋग्वैदिक वरुण सूक्त (1.25),
- ऋग्वैदिक सूर्य सूक्त (1.125).
- ऋग्वैदिक इन्द्र सूक्त (2.12),
- ऋग्वैदिक उपस् सूक्त (3.61),
- ऋग्वैदिक पर्जन्य सूक्त (5.83),
- ऋग्वैदिक अक्ष सूक्त (10.34)
- ऋग्वैदिक ज्ञान सूक्त (10.71),
- ऋग्वैदिक पुरुष सूक्त ( 10.90),
- ऋग्वैदिक हिरण्यगर्भ सूक्त (10.121),
- ऋग्वैदिक वाक् सूक्त (10.125),
- ऋग्वैदिक नासदीय सूक्त (10.129)