उकारान्त स्त्रीलिंग " धेनु " शब्द

 

उकारान्त स्त्रीलिंग " धेनु " शब्द


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमाधेनुःधेनूधेनवः
द्वितीयाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीधेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमीधेनोःधेनुभ्याम्धेनुभ्यः
षष्ठीधेनोःधेन्वोःधेनूनाम्
सप्तमीधेनौधेन्वोःधेनुषु
सम्बोधनहे धेनोहे धेनूहे धेनवः
 उकारान्त स्त्रीलिंग " धेनु " शब्द