"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

महाकवि रत्नाकर का सम्पूर्ण परिचय

महाकवी रत्नाकर का सम्पूर्ण परिचय
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

महाकवि रत्नाकर का सम्पूर्ण परिचय हिंदी व संस्कृत में 

        हरविजयप्रणेता महाकवि रत्नाकरः कश्मीरानल ङ्क्तवान् । अस्य पितुर्नाम अमृतभानुरित्यासीत् । रत्नाकरस्याश्रयभूतो राजा चिप्पटजयादित्य आसीत् । रत्नाकरोक्त्या स राजा बालकवृहस्पत्युपाधिक आसीत् , यतोऽसौ - ' बालकबृहस्प त्यनुजीविनः ' इति स्वविषये लिखति । चिरजीविना रत्नाकारेण जयादित्यनन्तरं सम्राइवन्तिवर्माऽधितो यथोक्तम्--

' मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः । 
प्रथा रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः ।। ' 

अवन्तिवर्मा च ८५५ तः ८८४ पर्यन्तं राज्यं कृतवानतो रत्नाकरस्य नवमशतकवतित्वं सुप्रतीतम् ।

महाकवी रत्नाकर का सम्पूर्ण परिचय


रत्नाकरस्य हरविजयकाव्यम् 

            हरविजयकाव्यं संस्कृतकाव्येषु परिमाणतो गुणतश्च श्रेष्ठं मन्यते । अत्र  पञ्चाशत् सर्गाः सन्ति ४३२१ संख्यकानि च पद्यानि विद्यन्ते । रत्नाकरस्य समये माघस्य महती ख्यातिरासीत् , माघस्य प्रसिद्धिमालोक्य तत्प्रतिस्पर्धयेव रत्नाकरेण हरविजयं प्रणीतम् । माघेन स्वकाव्ये - ' लक्ष्मीपतेश्चरितकीर्तनमात्र चा ' इति लिखितं , रत्नाकरेणापि ' चन्द्रार्धचूडचरिताश्रयचारु ' इति हरिविजय विषये प्रोक्तम् । 

            शङ्करकृतोऽन्धकासुरवध एवात्र विषयतया विवर्णयिषितः , तमेव विषयं सज्जयितुं प्रसङ्गतो जलक्रोडा चन्द्रोदय - समुद्रोल्लास - प्रसाधन - विरह पानगोष्ठया दयोऽपि ललितमधुरसालङ्कारप्रसादपूर्णाभिर्वाग्भिः वणिताः । सर्वगुणसम्पन्नम पीदं काव्यं पाण्डित्यभारेण तथाक्रान्तं तथा बहुप्रचारं नाजायत । षष्ठसगें भगवत्स्तुतौ ४७ सर्गे चण्डिकास्तुतौ च कविना शास्त्रीयपाण्डित्यस्य पराकाष्ठा प्रदर्शिता । 

            कल्हणेनास्य काव्यस्योल्लेखः कृतः , अलकेनात्र व्याख्या लिखिता , क्षेमेन्द्रे णात्र प्रयुक्ताया वसन्ततिलकायाः प्रशंसा कृता । 

हरविजयो निदर्शनानि 

' आबद्धवासुकिफणागणफूत्कृताग्नि - तापस्फुटद्विकटकोटिशिखाश्मकूटम् । 

कोदण्डमिन्दुमुकुटः स्वभरक्षमं यमादाय दानवपुरीः किल निविभेद ॥ ' ( ४।२७ ) 

' अस्ताद्रिगोचरचरं रुरुचे चिराय गोरोचनारुचिमरीचिविरोचनस्य । 

बिम्बं दिनान्तपवनाहतपुण्डरीकपर्यस्तपक्ष्मरजसेव विलङ्घयमानम् ॥ ' ( ९ ४२ ) 

' यः सज्जनो जगति यश्च खलेकवत्तिवियलीकवचसावभिदध्महे तो ।

एको गुणानसत एव यतः परस्य वक्तोतरः किल रुतोऽपि विनिहते ताम् ।।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.