महाकवी रत्नाकर का सम्पूर्ण परिचय
महाकवी रत्नाकर का सम्पूर्ण परिचय हिंदी व संस्कृत में
हरविजयप्रणेता महाकवी रत्नाकरः कश्मीरानल ङ्क्तवान् । अस्य पितुर्नाम अमृतभानुरित्यासीत् । रत्नाकरस्याश्रयभूतो राजा चिप्पटजयादित्य आसीत् । रत्नाकरोक्त्या स राजा बालकवृहस्पत्युपाधिक आसीत् , यतोऽसौ - ' बालकबृहस्प त्यनुजीविनः ' इति स्वविषये लिखति । चिरजीविना रत्नाकारेण जयादित्यनन्तरं सम्राइवन्तिवर्माऽधितो यथोक्तम्--
' मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः ।
प्रथा रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः ।। '
अवन्तिवर्मा च ८५५ तः ८८४ पर्यन्तं राज्यं कृतवानतो रत्नाकरस्य नवमशतकवतित्वं सुप्रतीतम् ।
रत्नाकरस्य हरविजयकाव्यम्
हरविजयकाव्यं संस्कृतकाव्येषु परिमाणतो गुणतश्च श्रेष्ठं मन्यते । अत्र पञ्चाशत् सर्गाः सन्ति ४३२१ संख्यकानि च पद्यानि विद्यन्ते । रत्नाकरस्य समये माघस्य महती ख्यातिरासीत् , माघस्य प्रसिद्धिमालोक्य तत्प्रतिस्पर्धयेव रत्नाकरेण हरविजयं प्रणीतम् । माघेन स्वकाव्ये - ' लक्ष्मीपतेश्चरितकीर्तनमात्र चा ' इति लिखितं , रत्नाकरेणापि ' चन्द्रार्धचूडचरिताश्रयचारु ' इति हरिविजय विषये प्रोक्तम् ।
शङ्करकृतोऽन्धकासुरवध एवात्र विषयतया विवर्णयिषितः , तमेव विषयं सज्जयितुं प्रसङ्गतो जलक्रोडा चन्द्रोदय - समुद्रोल्लास - प्रसाधन - विरह पानगोष्ठया दयोऽपि ललितमधुरसालङ्कारप्रसादपूर्णाभिर्वाग्भिः वणिताः । सर्वगुणसम्पन्नम पीदं काव्यं पाण्डित्यभारेण तथाक्रान्तं तथा बहुप्रचारं नाजायत । षष्ठसगें भगवत्स्तुतौ ४७ सर्गे चण्डिकास्तुतौ च कविना शास्त्रीयपाण्डित्यस्य पराकाष्ठा प्रदर्शिता ।
कल्हणेनास्य काव्यस्योल्लेखः कृतः , अलकेनात्र व्याख्या लिखिता , क्षेमेन्द्रे णात्र प्रयुक्ताया वसन्ततिलकायाः प्रशंसा कृता ।
हरविजयो निदर्शनानि
' आबद्धवासुकिफणागणफूत्कृताग्नि - तापस्फुटद्विकटकोटिशिखाश्मकूटम् ।
कोदण्डमिन्दुमुकुटः स्वभरक्षमं यमादाय दानवपुरीः किल निविभेद ॥ ' ( ४।२७ )
' अस्ताद्रिगोचरचरं रुरुचे चिराय गोरोचनारुचिमरीचिविरोचनस्य ।
बिम्बं दिनान्तपवनाहतपुण्डरीकपर्यस्तपक्ष्मरजसेव विलङ्घयमानम् ॥ ' ( ९ ४२ )
' यः सज्जनो जगति यश्च खलेकवत्तिवियलीकवचसावभिदध्महे तो ।
एको गुणानसत एव यतः परस्य वक्तोतरः किल रुतोऽपि विनिहते ताम् ।।