ऋकारान्त पुर्लिंग " धातृ " शब्द

ऋकारान्त पुर्लिंग " धातृ " शब्द

ऋकारान्त पुर्लिंग " धातृ " शब्द


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमाधाताधातारौधातारः
द्वितीयाधातारम्धातारौधातृन्
तृतीयाधात्राधातृभ्याम्धातृभिः
चतुर्थीधात्रेधातृभ्याम्धातृभ्यः
पञ्चमीधातुःधातृभ्याम्धातृभ्यः
षष्ठीधातुःधात्रोःधातृणाम्
सप्तमीधातरिधात्रोःधातृषु
सम्बोधनहे धातःहे धातारौहे धातारः

ऋकारान्त पुर्लिंग " धातृ " शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )