"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

अन्ये चम्पूग्रन्थाः

अन्ये चम्पूग्रन्थाः
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

अन्ये चम्पूग्रन्थाः

कतिपय भागवताधाराश्चम्पू ग्रन्थाः 

भागवतचम्पूरिति नाम्ना अनेके चम्पूग्रन्थाः प्रथन्ते । चिदम्बरविरचितः एकः , रामभद्रविरचितोऽपरः , राजनाथरचितश्चैकोऽन्यः । सर्वेऽपीमे चम्पूग्रन्था भागवत आधारीकृत्य कृताः । 
प्रह्लादचरितं नाम भक्तविवरणं नितान्तलोकप्रियमासीत् , अत एव ' नृसिंहः | चम्पू संशया कतिपये चम्पूग्रन्थाः धूयन्ते । केशवभट्टकृतः नृसिंहचम्पूगन्थः , षभिः स्तबकैः पूर्णः । देवज्ञसूर्य कृतः नृसिंह चम्पग्रन्थः पञ्चभिरुच्छ्वासैः समापितः । सङ्कर्षणकृतः नृसिंहचम्पूग्रन्थः चतुभिरेवोल्लासैः पूर्णः । शेषश्रीकृष्णेन षोडशस्त्रीष्टशतके पारिजातहरणचम्पू ग्रन्थः प्रणीतः । 
अन्ये चम्पूग्रन्थाः

महाभारताश्रयश्चम्पूग्रन्थः 

महाभारती कथामाश्रित्य अनन्तभट्टेन भारत चम्पूनामको विशालकायो ग्रन्थो विरचितो यत्र द्वादशस्तबकेषु महाभारतकथोपनिवद्धा । 
'दिगन्तरलुठत्कोतिरनन्तकविकुञ्जरः 
प्राणः समं सरस्वत्याः प्राणेषोच्चम्पुभारतम् ।।'
 इतीयदेवानन्तभट्टेन स्वीय चरितादिप्रसङ्गे कथितमिति न ततः कोऽपि चरिते प्रकाश आधीयते ।
     खीष्टीयषोडशशतकभवो मानवेदनामको दाक्षिणात्यो भारतचम्मूग्रन्थस्य व्याख्यां प्रणीतवान् । एतेनास्य , षोडशशतक पूर्ववत्तित्वमायातम् । भागवतचम्पू नामकः सम्प्रत्यप्राप्यश्चम्पूग्रन्थोऽनेनानन्तभट्टेन खीष्टोयकादशशतके प्रसिद्धेन अभिनवफालिदासेन सह स्पायां लिखित इति दन्तकथा , ततोऽस्य खोष्टीय कादशशतकवतित्वं प्रतीयते । तदित्यमय स्रोष्टंकादशशतकषोडशशतकयोरन्त राले जायतति वक्तव्यं भवति । 
    अत्र ग्रन्ये प्रयुक्ताया भाषाया विचारेण शैल्याश्च परिशीलनेनास्य षोडश शताब्दीतः किञ्चित्पूर्वकालिकत्वमिव प्रतिपन्नं भवति । 
    भारतचम्पूग्रन्थे द्वादश स्तबकाः सन्ति । अत्र संहत्य उपसहस्र श्लोकाः सन्ति । परिमाणे ततः किञ्चिदेव न्यूनं गद्यमपि विद्यते । 
भारतचम्पुः काव्यदृष्ट्या श्लाघनीया विद्यते । अत्र पद्यानां बन्धो यथैव दृढो गद्यानां माधुर्यं स्फुटश्लेषपूर्णत्वञ्च तथैव हृदयावर्जकम् । पद्यमेक दृश्यताम् -
'जाग्रत्सोमककोत्तिसोमनिमिषत्पद्मावकाशात्ययात् 
प्राप्तेन्दीवरनित्यवासघटितश्यामप्रभा श्रीरिव । 
पाञ्चालस्य सुता ततः परिजनेः सार्ध पुरः पश्यतां 
राज्ञां बुद्धिमिवाधिरुह्य शिविका रङ्गस्थली प्राविशत् ।। ' 
    न केवलं गाढबन्धोत्प्रेक्षयोरेव प्रयोगः , अतिशयोक्तिप्रयोगोऽपि सारल्यसह कृतोऽस्य नितान्तहृद्यः । दृश्यताम् -
' सकलमपि वपुर्विभूष्य तन्व्याः 
सपदि सखी विपुलेक्षणाम्बुजाऽपि । 
चिरतरमनवेक्ष्य मध्ययष्टि 
करघृतकाञ्चनकाञ्चिरेव तस्यो । ' 
गद्यमाधुर्यमपि दृश्यताम् , व्यासादेशेन पाण्डवा एकचक्रायां पुर्या स्थिताः , तस्या एव नगर्या वर्णनमिदम् प्रावृषमिव बकबलाक्रान्ताम् , पातालनगरीमिव प्रत्यहं वर्धमानवलि . शोकाम , अङ्गराज्यसीमामिव सूर्यंतनयानुकूलप्रतिष्ठाम् रबिरथाक्षघुरमिक
 ' कोदृशी सरसा सरला च शैली ! ' 

अन्य चम्पूग्रन्थाः 

दक्षिणभारतीयाश्चम्पूग्रन्थान् अधिकसंख्यायां रचितवन्तः । तत्र -

यात्राप्रबन्धः 

समुद्रपुङ्गवदीक्षितः षोडशशतकोद्भवः स्वज्येष्ठमात्रा सह कृतां स्वीयां तीर्थयात्रामेव वर्णयन् यात्राप्रबन्धनामकं चम्पूग्रन्थं लिखितवान् । अत्र दक्षिण भारतगततीर्थानां वर्णनं कृतं यद्विषयदृष्टया नवीनं व्यापकञ्च सदपि प्रकृति वर्णने प्राचीनां परम्परामनुहरति । 

वरदाम्बिकापरिणयचम्पू : 

अयं चम्पूग्रन्थः ऐतिहासिकदृष्ट्या महत्त्वपूर्णः , तिरुमलाम्बाकृतश्च । 

नीलकण्ठविजयचम्पूः 

नीलकण्ठकविना कृतोऽयं ग्रन्थः समुद्रमन्थन विषयीकरोति । स चार्य नीलकण्ठः शिवलीलार्णवकर्तुरभिन्न एवेति ख्रीष्टसप्तदशशतकपूर्वार्द्धभागोऽस्य निश्चितः समयः । 

विश्वगुणादर्शचन्पू : 

पौराणिकीभिः कथाभिरुद्वेजिताः कवयो नूतनानि वस्तून्याधारीकृत्यापि चम्पूग्रन्थप्रणयनं कृतवन्तः । विश्वगुणादर्शचम्पूरेतादृशस्यैव प्रयासस्य फलम् । विश्वगुणादर्श नामकस्यास्य ग्रन्थस्य रचयिता वेङ्कटाध्वरी । स हि काञ्ची वासी आत्रेयगोत्रोद्भवः रघुनाथसीतयोः पुत्रश्च । अस्य समयः स्रोष्टसप्तदशश तकम् । अयं ग्रन्थः सर्वथा नूतनया शैल्या निबद्धः । अत्र विश्वावसुः कृशानुश्चेति द्वो गन्धर्वो विमानमारूढी भारतीयानि तानि तानि तीर्थानि पश्यतः , तेषां  तीर्थानां गुणान् दोश्च वर्णयतः । तदेवमत्र भारतस्य भौगोलिकं वर्णनं तीर्थानां गुणदोषविमर्शश्च कृतो बोध्यः ।

वैष्णवमतपोषकाश्चम्पू ग्रन्थाः 

     यथा जनमतावलम्बिनो निजमतपरिपुष्टये तत्प्रचाराय च तांस्तश्चिम्पू ग्रन्थान् वशस्तिलकजीवन्धरचरितादीन् विरचितबन्तस्तवैव माध्वगौडीयशाखाया वैष्णवा विद्वांसः स्वमतप्रचारपुष्टिभ्यां तांस्तान् चम्पूग्रन्थान् निवबन्धुः । तत्र महाप्रभुचैतन्यस्य शिष्यो रघुनाथदासः मुक्ताचरित्र नामकमेकं चारु चम्पूपुस्तक कृतवान् । अन्न कृष्णद्वारा मुक्ताया वपनं तस्य क्षीरेण सेचनश्च वर्णितम् । अस्यापि समयः षोडाशताब्दी एव सम्भाव्यते ।

    चम्यूकाव्यम् कविकर्णपूरकृता आनन्दवृन्दावनचम्पू : विशालतनुरतिहृद्या च । अयं कर्ण पूरः षोडशशतकावसानभागवतौ । 
    खोष्टसप्तदशशतकोत्पन्नो जीवगोस्वामी गोपालचम्पू - नाम्ना प्रथमानं ग्रन्य कृतवान् , यत्र कृष्णचन्द्रस्य समस्तमपि चरित्रम् आलङ्कारिक्या मार्मिक्या च पद्धत्या वर्णितम् । अत्र चम्पूग्रन्थे गौडीयशाखासम्मतभक्तिप्रकारस्य विवेचनमपि साधूदाहरणादिप्रदर्शनविधया कृतमिव । काव्यग्रन्येन सहवायं धर्मग्रन्थोऽपि वक्तुं शक्यते । 
    सप्तदशशताब्द्याः परतोऽपि चम्पूकाव्यानां प्रणयनं प्रक्रान्तमेवावर्तत । 
    वीरमित्रोदय - नाम्ना प्रसिद्धस्य नानाभागविभक्तस्य धर्मशास्त्रग्रन्थस्य कर्ता मित्रमिथनामा विद्वान् आनन्दकन्दचम्मूनामकं चम्यूग्रन्थमेकं प्रणीतवान् । अत्र ग्रन्थे कविपण्डितमित्रमित्रेण भगवतः श्रीकृष्णचन्द्रस्य बाललीलानां रुचिरं वर्णन भवसानभागे स्वाश्रयदातुः १६०५ खीष्टीयतः १६२७ खोटोयवर्षपर्यन्तम् ओरछा नामके स्थाने राज्यं कृतवतो वीरसिंहदेवस्य वंशानुकीर्तनमपि कृतम् । 
    मित्रमिश्र ग्वालियरवासी शाण्डिल्यगोत्रो हंसमिश्रस्य पौत्रः परशुराममि वस्य च पुत्रः सनायब्राह्मणवंशोभूवश्चासीत् । अस्य वीरसिंहदेवाश्रितत्वात् समयः खीष्टसप्तदशशतकपूर्वार्द्धभागः सिद्ध एव । 
    वङ्गदेशोद्भवो बाणेश्वरभट्टाचार्यः अष्टादशशतकोत्पन्नेषु वङ्गीयपण्डितषु प्रथितकोतिरासीत् । अयमेव बाणेश्वरभट्टाचार्यः वारनहेरिटग्स - नाम केन बङ्गाल राज्यपालेन नियुक्तो विवादार्णवसेतुं नाम विधिग्रन्थं कृतवान् । अनेन बाणेश्वर भट्टाचार्यस्य समयः १७७५ स्त्रीष्टीयवमितो निर्धारितो भवति । 

अयं बाणेश्वरः चित्रचम्पू - नामानमेकं वैष्णवभावनायास्तत्त्वस्य च प्रकाशकं गन्यं निर्मितवान् । प्रेमभक्तिद्वारा भगवत्प्राप्तेरुपायोऽत्र कान्यवर्मना प्रकाशितः । एतावत्पर्यन्तं येषां चम्पूकाव्यानां चर्चा कृता तदन्येऽपि कतिपये चम्पूग्रन्थाः अयन्ते । यथा 
१. सोड्ढल : -कायस्थवंशोत्पन्नः कोङ्कणराजस्य मुम्मणिराजनामकस्या वित आसीत् , अतोऽस्य समयः १०६० ख्रीष्टीयमितः कथ्यते । अनेन अवन्ति सुन्दरोकथाचम्पूः विरचिता । 
२. अनन्तभट्टस्य भागवतचम्पूः । ( एकादशशतकम् ) । 
३. समरपुङ्गवदीक्षितस्य तीर्थयात्राप्रबन्धचम्पूः ( सप्तदशशतकम् ) । .

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.