🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

सकारान्त नपुंसकलिंग तस्थिवस् शब्द

सकारान्त नपुंसकलिंग तस्थिवस् शब्द

सकारान्त नपुंसकलिंग तस्थिवस् शब्द 


विभक्ति /वचन एकवचन द्विवचन बहुवचन
प्रथमातस्थिवत्तस्थुषीतस्थिवांसि
द्वितीयातस्थिवत्
तस्थुषीतस्थिवांसि
तृतीयातस्थुषातस्थिवद्भ्याम्तस्थिवद्भिः
चतुर्थीतस्थुषेतस्थिवद्भ्याम्
तस्थिवद्भ्यः
पञ्चमीतस्थुषःतस्थिवद्भ्याम्
तस्थिवद्भ्यः
षष्ठीतस्थुषःतस्थुषोःतस्थुषाम्
सप्तमीतस्थुषितस्थुषोःतस्थिवत्सु
सम्बोधनहे तस्थिवत्हे तस्थुषीहे तस्थिवांसि
 सकारान्त नपुंसकलिंग तस्थिवस् शब्द

मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )